SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं प्रकरणम् ] साधनिका-'वातप्रमी+अम्=" समानादमोऽतः " | १, ४, ४६ ] इत्य नोऽकारस्य लुकि 'वातप्रमीम'। वातप्रमी+शस् ( अस् )="शसोऽता." [१, ४, ४९] इतीकाराऽकारयोः ईकारे-सस्य नकारे च 'वातप्रमीन्' इति । 'वातप्रमी+डि (इ)'='समानानां तेन दीर्घ' [१, २, १] इति दीर्घ 'वात. प्रमी' इति । शेषस्वरादिप्रत्ययेषु सर्वत्र " इवर्णादे० " [१, २, २१] इति इकारस्य यकारो विधेयः । व्यञ्जनादौ तु योजनामात्रं विधेयम् ॥ 'वातप्र. म्याम्' इत्यत्र तु दीर्घत्वान्न नामादेशः ॥ __ " योषिति वातप्रमीः सभीरमृगः ” इति बोपालिता स्त्रीत्वमप्यस्यइत्यमरकोषस्य व्याख्यासुधाख्यव्याख्यातो 'वातप्रमी' शब्दः अस्त्रीलिङ्गेऽप्यस्तीति । तद्रूपाणि पुंवद्-अपि तु द्वितीयाबहुवचने पुंस्त्वाभावात् सस्य नत्वाभावे "वातप्रमीः' इति विशेषः । द्विचनेषु नित्यस्त्रीत्वाभावान्न दायाद्यादेशाः ॥ (२२४) ईकारान्तः पुंल्लिङ्गः 'वातप्रमी' शब्दः ॥ (विवन्तः) वि० एकव० द्विव० बहुव० प्र० वातप्रमीः वातप्रम्यो वातप्रम्यः • द्वि० वातप्रम्यम् तृ० वातप्रम्या : वातप्रमीभ्याम् वातप्रमीभिः .. च० वातप्रम्ये वातप्रमीभ्यः १०. वातप्रम्यः ष0 " वातप्रम्योः वातप्रभ्याम् स० वातप्रमिय वातप्रमीषु संवा हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः : साधंनिका-वातप्रमी मृगविशेषमिच्छतीति क्यनि क्विपि वातप्रमीः, अत्र अमि शसि डौ च “योऽने कस्वरस्य" [२, १, ५६] इति ईकारस्य यत्वे 'वातमम् वातप्रम्या, वातप्रम्यि' इति । यद्वा वातं प्रमीनातीति वातो. पपदाव प्रपूर्वात् मीनातेः क्विपि-वातप्रमीः, अनाऽपि अमि शसि डौ च "क्विब्वृत्तेरसुशियस्तौ" [२, १, ५.] इतीकारस्य यत्वे 'वातप्रम्यम्, वातप्रम्यः, # देवनन्दिना मृगेऽपि त्रीलिङ्ग उक्तः ॥ ..
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy