________________
१९२
[श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं प्रकरणम् ]
॥ ॐ नवपदमयाय श्रीसिद्धचक्राय नमो नमः ॥
॥अथ ईकारान्तप्रकरणम् ॥
तृतीया
(२२३) ईकारान्तः पुंल्लिङ्गः, 'वातप्रमी' शब्दः ॥ (औणादिकः) विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा
वातप्रमीः वातप्रम्यौ वातप्रम्यः द्वितीया- वातप्रमीम्
वातप्रमीन् वातप्रम्या वातप्रमीभ्याम् वानप्रमीभिः चतुर्थी- वातप्रम्ये
वातप्रमीभ्यः पश्चमी- वातप्रम्यः षष्ठी
वातप्रम्योः वातप्रम्याम् .. सप्तमी- वातप्रमी
वातप्रमीषु सम्बोधनम्- हे. वातप्रमी: . हे वातप्रम्यौ हे वातप्रम्यः ___ एवम्-ययी-पपी-प्रमुखाः ॥
१ वातं प्रमिमीते वाताभिमुखधावनाद्-वातप्रमीः । अत्र "वातात प्रमः कित्" [ ७१३'] इत्युणादिसूत्रेण-वातपूर्वपदात् प्रणोपसृष्टात् 'मांक माने' इत्यस्मात् किद्-ईः प्रत्ययो भवतीति । वातप्रमी: वात्या, अश्वः, कातमृगः, पक्षी, शमीवृक्षश्च ॥
२ याक् प्रापणे' 'पा पाने' इत्येताभ्याम् "यापाभ्यां द्वे च ४] इन्युणादिसूत्रेण किदीप्रत्ययो द्विर्भावश्च भवतीति ययीपपीशब्दनिष्पत्तिः । ययी:-मोक्षगार्गः, दिव्यवृष्टिः, आदित्यः, अश्वश्च । पपी:-रश्मिः, सूर्यः, हस्ती च ॥
....