SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ [श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं प्रकरणम् ] ॥ ॐ नवपदमयाय श्रीसिद्धचक्राय नमो नमः ॥ ॥अथ ईकारान्तप्रकरणम् ॥ तृतीया (२२३) ईकारान्तः पुंल्लिङ्गः, 'वातप्रमी' शब्दः ॥ (औणादिकः) विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा वातप्रमीः वातप्रम्यौ वातप्रम्यः द्वितीया- वातप्रमीम् वातप्रमीन् वातप्रम्या वातप्रमीभ्याम् वानप्रमीभिः चतुर्थी- वातप्रम्ये वातप्रमीभ्यः पश्चमी- वातप्रम्यः षष्ठी वातप्रम्योः वातप्रम्याम् .. सप्तमी- वातप्रमी वातप्रमीषु सम्बोधनम्- हे. वातप्रमी: . हे वातप्रम्यौ हे वातप्रम्यः ___ एवम्-ययी-पपी-प्रमुखाः ॥ १ वातं प्रमिमीते वाताभिमुखधावनाद्-वातप्रमीः । अत्र "वातात प्रमः कित्" [ ७१३'] इत्युणादिसूत्रेण-वातपूर्वपदात् प्रणोपसृष्टात् 'मांक माने' इत्यस्मात् किद्-ईः प्रत्ययो भवतीति । वातप्रमी: वात्या, अश्वः, कातमृगः, पक्षी, शमीवृक्षश्च ॥ २ याक् प्रापणे' 'पा पाने' इत्येताभ्याम् "यापाभ्यां द्वे च ४] इन्युणादिसूत्रेण किदीप्रत्ययो द्विर्भावश्च भवतीति ययीपपीशब्दनिष्पत्तिः । ययी:-मोक्षगार्गः, दिव्यवृष्टिः, आदित्यः, अश्वश्च । पपी:-रश्मिः, सूर्यः, हस्ती च ॥ ....
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy