SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १९९ भाङ्गवाङ्गदाक्षिभिः अङ्गवाङ्गदाक्षिभ्यः तृ० च० प० स० सं० अङ्गवङ्गदाक्षिभिः अङ्गवङ्गदाक्षिभ्यः 99 अङ्गवङ्गदाक्षीणाम् आङ्गवाङ्गदाक्षीणाम् आङ्गवाङ्गदाक्षिषु अङ्गवङ्गदाक्षिषु हे अङ्गवङ्गदाक्षय हे आङ्गवाङ्गदाक्षयः 99 अत्र शब्दत्रयस्य द्वन्द्वः, यथा -फ़आङ्गश्च वाङ्गश्च दाक्षिश्चति । तत्र अङ्गशब्दाद् वङ्गशब्दाच्च "पुरुमगधकलिङ्गशूरमसद्विस्वरादय्" (६, १, ११६] इति विहितस्य द्विस्वरलक्षणस्याऽणः " वान्येन” [६, १, १३३] इति विकल्पेन लुप् भवति; तेन लुपि 'अङ्गवङ्गदाक्षि' इति प्रकृतिः, अलुपि च 'आङ्गवाङ्गदाक्षि' इति प्रकृतिर्भवतीति ॥ इति इकारान्तास्तद्धितान्ताः सप्तदश शब्दाः ॥ 5 अङ्गानां राजा, अङ्गस्यापत्यं वा पुमान् = आङ्गः, एवं वाङ्गः । भनयोर्निव्यत्तिः '११० ' शब्दवत् । दक्षस्य ऋषेरपत्यं पुमान् - दाक्षिरित्यस्य च निष्पत्तिः '२०६' शब्दवत् ॥ इति श्रीमत्तपोगणाम्बराम्बरमणि - शासनसम्राट् - स्त्रपरसमयपारावारपारीणाssचार्यचक्रचूडामणि - कलिकालकल्पतरुकल्प- तीर्थ रक्षैकदक्ष-सुगृहीतनामधेय - जगद्गुरु- परमपूज्य पूज्यपाद- परमोपकारि - भट्टारकाचार्यवर्य - श्रीमद्विजग्रनेमिसूरीश्वर -- पट्टालङ्कार - व्याकरणवाचस्पति--कविरत्न --शास्त्रविशारद - विबुधशिरोमणि - परमपूज्य - परमोपकारि- श्रीमद्गुरुराजभट्टारकगणाचार्य - श्रीमद्विजयलावण्यसूरीश्वर - चरणारविन्दमिलिन्दायमान- विनेयमुनि - दक्षविजय - विरचितेश्रीस्याद्यन्तरत्नाकरे - स्वरान्तप्रकरणस्थम्इकारान्तं-प्रकरणम्
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy