________________
१९४ [ श्रीस्याद्यन्तरत्नाकरे - ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ]
'वातप्रस्यि' इति । तथा चात्रौणादिकभिन्नस्य वातप्रमीशब्दस्य द्वेधा निष्पत्तिरपि तु रूपाणि उभयत्र समान्येवेति भावः । एवं च स्वरादौ सर्वत्र यत्वं विधेयं, व्यञ्जनादौ तु केवलयोजनैवेति साधनिकाहृदयम् ॥
॥ अथ ङीप्रत्ययान्ताः शब्दाः ॥
( २२५ ) ईकारान्तः स्त्रीलिङ्गः 'नंदी' शब्दः ॥
वि०
то
द्वि०
तृ०
딩
प०
प०
एकव०
नदी
नदीम
नद्या
न
नद्याः
""
नद्याम् हे नदि
द्विव०
नद्यौ
35
नदीभ्याम्
99
"
नद्योः
बहुव०
नद्यः
नदी:
नदीभिः
नदीभ्यः
"
नदीनाम नदीषु
हे नद्यः
स०
""
सं०
हे नद्यौ
एवम् देवी, सरस्वती, भारती, वाणी, मही, पृथिवी, अवन्ती, प्रमुखाः ॥ साधनिका- 'नदी+सि' =" दीर्घड्याब्व्यञ्जनात्सेः " [१, ४, ४५ ] इति सेलुकि 'नदी' इति ॥ 'जदी + औ = " इवर्णादे० " [ १.२, २१] इतीकारस्य वे 'नौ' २ ॥ 'नदी' + जस् ( अस् ) ' = पूर्ववद्यत्वे "सो रु: " [२,१,७२] इति सस्य रुत्वे (रेफादेशे), “र: पदान्ते विसर्गस्तयो: " [१, ३, ५३] इति रेफस्य विसर्गे च ‘नद्यः’॥ ‘नदी+अम् ' = "लृदन्ताः समाना: ” [१, १, ७] इतीकारस्य समानसंज्ञायाम् (समानत्वे), "समानादमोडतः " [ १, ४ ४६ ] इति अमोsकारस्य लुकि 'नदीम् ' ॥ ' नदी+शस् (अस् ) = "शसोता ० " [ १, ४, ४९ ] इतीकाराकारयोः ईकारे, सस्य रुचे विसर्गे च 'नदी' || 'नदी+टा (आ) = " इवर्णा दे० " रिति यत्वे ' नद्या' | 'नदी+डे (ए), ङसि ( भस्), उस् १ नदति श्रोतस्तरसा नदी । गौरादित्वात् ङीः ॥