SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ [ श्रीस्याद्यन्तरत्नाकरे - ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] 'वातप्रस्यि' इति । तथा चात्रौणादिकभिन्नस्य वातप्रमीशब्दस्य द्वेधा निष्पत्तिरपि तु रूपाणि उभयत्र समान्येवेति भावः । एवं च स्वरादौ सर्वत्र यत्वं विधेयं, व्यञ्जनादौ तु केवलयोजनैवेति साधनिकाहृदयम् ॥ ॥ अथ ङीप्रत्ययान्ताः शब्दाः ॥ ( २२५ ) ईकारान्तः स्त्रीलिङ्गः 'नंदी' शब्दः ॥ वि० то द्वि० तृ० 딩 प० प० एकव० नदी नदीम नद्या न नद्याः "" नद्याम् हे नदि द्विव० नद्यौ 35 नदीभ्याम् 99 " नद्योः बहुव० नद्यः नदी: नदीभिः नदीभ्यः " नदीनाम नदीषु हे नद्यः स० "" सं० हे नद्यौ एवम् देवी, सरस्वती, भारती, वाणी, मही, पृथिवी, अवन्ती, प्रमुखाः ॥ साधनिका- 'नदी+सि' =" दीर्घड्याब्व्यञ्जनात्सेः " [१, ४, ४५ ] इति सेलुकि 'नदी' इति ॥ 'जदी + औ = " इवर्णादे० " [ १.२, २१] इतीकारस्य वे 'नौ' २ ॥ 'नदी' + जस् ( अस् ) ' = पूर्ववद्यत्वे "सो रु: " [२,१,७२] इति सस्य रुत्वे (रेफादेशे), “र: पदान्ते विसर्गस्तयो: " [१, ३, ५३] इति रेफस्य विसर्गे च ‘नद्यः’॥ ‘नदी+अम् ' = "लृदन्ताः समाना: ” [१, १, ७] इतीकारस्य समानसंज्ञायाम् (समानत्वे), "समानादमोडतः " [ १, ४ ४६ ] इति अमोsकारस्य लुकि 'नदीम् ' ॥ ' नदी+शस् (अस् ) = "शसोता ० " [ १, ४, ४९ ] इतीकाराकारयोः ईकारे, सस्य रुचे विसर्गे च 'नदी' || 'नदी+टा (आ) = " इवर्णा दे० " रिति यत्वे ' नद्या' | 'नदी+डे (ए), ङसि ( भस्), उस् १ नदति श्रोतस्तरसा नदी । गौरादित्वात् ङीः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy