Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १९९
भाङ्गवाङ्गदाक्षिभिः अङ्गवाङ्गदाक्षिभ्यः
तृ०
च०
प०
स०
सं०
अङ्गवङ्गदाक्षिभिः अङ्गवङ्गदाक्षिभ्यः
99
अङ्गवङ्गदाक्षीणाम् आङ्गवाङ्गदाक्षीणाम् आङ्गवाङ्गदाक्षिषु
अङ्गवङ्गदाक्षिषु
हे अङ्गवङ्गदाक्षय हे आङ्गवाङ्गदाक्षयः
99
अत्र शब्दत्रयस्य द्वन्द्वः, यथा -फ़आङ्गश्च वाङ्गश्च दाक्षिश्चति । तत्र अङ्गशब्दाद् वङ्गशब्दाच्च "पुरुमगधकलिङ्गशूरमसद्विस्वरादय्" (६, १, ११६] इति विहितस्य द्विस्वरलक्षणस्याऽणः " वान्येन” [६, १, १३३] इति विकल्पेन लुप् भवति; तेन लुपि 'अङ्गवङ्गदाक्षि' इति प्रकृतिः, अलुपि च 'आङ्गवाङ्गदाक्षि' इति प्रकृतिर्भवतीति ॥
इति इकारान्तास्तद्धितान्ताः सप्तदश शब्दाः ॥
5 अङ्गानां राजा, अङ्गस्यापत्यं वा पुमान् = आङ्गः, एवं वाङ्गः । भनयोर्निव्यत्तिः '११० ' शब्दवत् । दक्षस्य ऋषेरपत्यं पुमान् - दाक्षिरित्यस्य च निष्पत्तिः '२०६' शब्दवत् ॥
इति श्रीमत्तपोगणाम्बराम्बरमणि - शासनसम्राट् - स्त्रपरसमयपारावारपारीणाssचार्यचक्रचूडामणि - कलिकालकल्पतरुकल्प- तीर्थ रक्षैकदक्ष-सुगृहीतनामधेय - जगद्गुरु- परमपूज्य पूज्यपाद- परमोपकारि - भट्टारकाचार्यवर्य - श्रीमद्विजग्रनेमिसूरीश्वर -- पट्टालङ्कार - व्याकरणवाचस्पति--कविरत्न --शास्त्रविशारद - विबुधशिरोमणि - परमपूज्य - परमोपकारि- श्रीमद्गुरुराजभट्टारकगणाचार्य - श्रीमद्विजयलावण्यसूरीश्वर - चरणारविन्दमिलिन्दायमान- विनेयमुनि - दक्षविजय - विरचितेश्रीस्याद्यन्तरत्नाकरे - स्वरान्तप्रकरणस्थम्इकारान्तं-प्रकरणम्

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228