Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं तद्धितान्तं प्रकरणम् ]
""
"
( व्यपदेशिवदेकस्मिन्निति न्यायबलात् ) नकारस्य लुकि, " वृद्धिः स्वरेष्वादे० ' [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकवचने द्विवचने च "ओडुलोमि” इति प्रकृतिः । बहुवचने च " लोम्नोऽपत्येषु ” [ ६, १, २३ ] इति 'अ' प्रत्यये "नोsपदस्य ० " इति नकारस्य लुकि 'उडुलोम' इत्यकारान्ता प्रकृतिः । तथा चैकवचन द्विवचनयो रूपाणि 'मुनि' ( १७५) वद्, बहुवचने च 'जिन' ( ७४ ) वत्साध्यानीति ॥
ननु " लोम्नोऽपत्येषु " [ ६, १, २३ ] इति सूत्रे बहुवचन निर्देशे किं बीजमिति चेदुच्यते - " अपत्येष्विति बहुवचनादेकस्मिन्नपत्ये द्वयोश्च बाह्वादित्वादिव । औडुलोमिना, औडुलोमिभ्याम् || " इति बृहद्वृत्तिवचनाद् 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षण' - मिति ॥ तथा च - उडुलोमनोऽपत्यानि 'उडुलोमा:' इत्यादि ॥
स्त्रीलिङ्ग तु—
( उडुलोम्नोऽपत्यं स्त्री 'आँडुलोमी )
वि० एकव०
प्र० औडलोमी द्वि० औडलोमीम्
तृ० औडलोम्या च० औडुलोम्यै
प० औडुलोम्याः
ष०
"
स० औडलोम्याम्
सं० हे औडलोमि
द्विव०
आँडुलोम्यो
"
औडलोमीभ्याम्
"
99
औडलोम्योः
""
औलोम्य
एवं शारलोम्नोऽपत्यं स्त्री 'शारलोमी' शब्दः
॥
बहुव०
उडुलोमाः
"
उडुलोमाभिः उडुलोमाभ्यः
१८१
""
उडुलोमानाम उडुलोमासु
हे उडलोमाः

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228