SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं तद्धितान्तं प्रकरणम् ] "" " ( व्यपदेशिवदेकस्मिन्निति न्यायबलात् ) नकारस्य लुकि, " वृद्धिः स्वरेष्वादे० ' [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकवचने द्विवचने च "ओडुलोमि” इति प्रकृतिः । बहुवचने च " लोम्नोऽपत्येषु ” [ ६, १, २३ ] इति 'अ' प्रत्यये "नोsपदस्य ० " इति नकारस्य लुकि 'उडुलोम' इत्यकारान्ता प्रकृतिः । तथा चैकवचन द्विवचनयो रूपाणि 'मुनि' ( १७५) वद्, बहुवचने च 'जिन' ( ७४ ) वत्साध्यानीति ॥ ननु " लोम्नोऽपत्येषु " [ ६, १, २३ ] इति सूत्रे बहुवचन निर्देशे किं बीजमिति चेदुच्यते - " अपत्येष्विति बहुवचनादेकस्मिन्नपत्ये द्वयोश्च बाह्वादित्वादिव । औडुलोमिना, औडुलोमिभ्याम् || " इति बृहद्वृत्तिवचनाद् 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षण' - मिति ॥ तथा च - उडुलोमनोऽपत्यानि 'उडुलोमा:' इत्यादि ॥ स्त्रीलिङ्ग तु— ( उडुलोम्नोऽपत्यं स्त्री 'आँडुलोमी ) वि० एकव० प्र० औडलोमी द्वि० औडलोमीम् तृ० औडलोम्या च० औडुलोम्यै प० औडुलोम्याः ष० " स० औडलोम्याम् सं० हे औडलोमि द्विव० आँडुलोम्यो " औडलोमीभ्याम् " 99 औडलोम्योः "" औलोम्य एवं शारलोम्नोऽपत्यं स्त्री 'शारलोमी' शब्दः ॥ बहुव० उडुलोमाः " उडुलोमाभिः उडुलोमाभ्यः १८१ "" उडुलोमानाम उडुलोमासु हे उडलोमाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy