________________
[ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं तद्धितान्तं प्रकरणम् ]
""
"
( व्यपदेशिवदेकस्मिन्निति न्यायबलात् ) नकारस्य लुकि, " वृद्धिः स्वरेष्वादे० ' [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकवचने द्विवचने च "ओडुलोमि” इति प्रकृतिः । बहुवचने च " लोम्नोऽपत्येषु ” [ ६, १, २३ ] इति 'अ' प्रत्यये "नोsपदस्य ० " इति नकारस्य लुकि 'उडुलोम' इत्यकारान्ता प्रकृतिः । तथा चैकवचन द्विवचनयो रूपाणि 'मुनि' ( १७५) वद्, बहुवचने च 'जिन' ( ७४ ) वत्साध्यानीति ॥
ननु " लोम्नोऽपत्येषु " [ ६, १, २३ ] इति सूत्रे बहुवचन निर्देशे किं बीजमिति चेदुच्यते - " अपत्येष्विति बहुवचनादेकस्मिन्नपत्ये द्वयोश्च बाह्वादित्वादिव । औडुलोमिना, औडुलोमिभ्याम् || " इति बृहद्वृत्तिवचनाद् 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षण' - मिति ॥ तथा च - उडुलोमनोऽपत्यानि 'उडुलोमा:' इत्यादि ॥
स्त्रीलिङ्ग तु—
( उडुलोम्नोऽपत्यं स्त्री 'आँडुलोमी )
वि० एकव०
प्र० औडलोमी द्वि० औडलोमीम्
तृ० औडलोम्या च० औडुलोम्यै
प० औडुलोम्याः
ष०
"
स० औडलोम्याम्
सं० हे औडलोमि
द्विव०
आँडुलोम्यो
"
औडलोमीभ्याम्
"
99
औडलोम्योः
""
औलोम्य
एवं शारलोम्नोऽपत्यं स्त्री 'शारलोमी' शब्दः
॥
बहुव०
उडुलोमाः
"
उडुलोमाभिः उडुलोमाभ्यः
१८१
""
उडुलोमानाम उडुलोमासु
हे उडलोमाः