________________
१८० [ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं तद्धितान्तं प्रकरणम् ]
66
साधनिका - सखिशब्दात् " *बाह्वादिभ्यो गोत्रे " [ ६, १, ३२ ] इति इञि " अवर्णवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्येकार लुकि वृद्धिः स्वरे० " [ ७, ४, १ ] इति आद्याsकारस्य वृद्धौ 'साख' इति प्रकृतिः, तद्रूपसाधनका 'मुनि' (१७५ ) वद्बोध्या ।
स्त्रीलिङ्गे तु — सख्युरपत्यं स्त्री 'साखी' इति वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्रापि " नुर्जाते: " [ २, ४, ७२ ] इति ङीर्विहित इति ॥ (२०९) इकारान्तस्तद्धितान्तः 'औडुलोमि' शब्दः। पुँल्लिङ्गे— ( उडलोम्नोऽपत्यं पुमान् औडलोमि: )
वि० एकव०
प्र० औडलोमिः द्वि० औडलोमिम्
तृ० औडलोमिना
च० औदुलोमये प० औडलोमेः
द्विव०
औडलोमी
""
औडलोमिभ्याम्
",
""
औडुलोम्योः
ور
प०
99
स० औडलोमी
सं० हे औडुलोमे
एवं - शरलोम्नोऽपत्यं पुमान् = 'शारलोमि' शब्दोऽपि ज्ञेयः ॥
tisोमी
बहुव०
उडुलोमाः उडुलोमान्
उडुलोमैः
उडुलोमेभ्यः
""
उदुलोमानाम् उडुलोमेषु हे उडुलोमाः
साधनिका- 'उडुलोमन्' शब्दात् "बाह्वादिभ्यो गोत्रे " [ ६, १, ३२ ]
इति 'इञ्' (इ) प्रत्यये " नोsपदस्य तद्धिते " [ ७,
* बहुवचनमाकृतिगणार्थम् । तेन सख्युरपत्यं सांवेशिः । उदङ्कस्य औदङ्किः । एवमौद्दालकिः, सिद्धं भवतीति ॥
४, ६१ ] इत्यनेन
साखिः । संवेशिनः वाल्मीकिः, आरुणिः इत्यादि