SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० [ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं तद्धितान्तं प्रकरणम् ] 66 साधनिका - सखिशब्दात् " *बाह्वादिभ्यो गोत्रे " [ ६, १, ३२ ] इति इञि " अवर्णवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्येकार लुकि वृद्धिः स्वरे० " [ ७, ४, १ ] इति आद्याsकारस्य वृद्धौ 'साख' इति प्रकृतिः, तद्रूपसाधनका 'मुनि' (१७५ ) वद्बोध्या । स्त्रीलिङ्गे तु — सख्युरपत्यं स्त्री 'साखी' इति वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्रापि " नुर्जाते: " [ २, ४, ७२ ] इति ङीर्विहित इति ॥ (२०९) इकारान्तस्तद्धितान्तः 'औडुलोमि' शब्दः। पुँल्लिङ्गे— ( उडलोम्नोऽपत्यं पुमान् औडलोमि: ) वि० एकव० प्र० औडलोमिः द्वि० औडलोमिम् तृ० औडलोमिना च० औदुलोमये प० औडलोमेः द्विव० औडलोमी "" औडलोमिभ्याम् ", "" औडुलोम्योः ور प० 99 स० औडलोमी सं० हे औडुलोमे एवं - शरलोम्नोऽपत्यं पुमान् = 'शारलोमि' शब्दोऽपि ज्ञेयः ॥ tisोमी बहुव० उडुलोमाः उडुलोमान् उडुलोमैः उडुलोमेभ्यः "" उदुलोमानाम् उडुलोमेषु हे उडुलोमाः साधनिका- 'उडुलोमन्' शब्दात् "बाह्वादिभ्यो गोत्रे " [ ६, १, ३२ ] इति 'इञ्' (इ) प्रत्यये " नोsपदस्य तद्धिते " [ ७, * बहुवचनमाकृतिगणार्थम् । तेन सख्युरपत्यं सांवेशिः । उदङ्कस्य औदङ्किः । एवमौद्दालकिः, सिद्धं भवतीति ॥ ४, ६१ ] इत्यनेन साखिः । संवेशिनः वाल्मीकिः, आरुणिः इत्यादि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy