________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] (२०७ ) इकारान्तस्तद्धितान्तः ' बाहवि' शब्दः । पुंलिङ्गे ( बाहोरपत्यं गोत्रं बाहविः )
द्विव०
बाहवी
वि० एकव
प्र० बाहविः द्वि० बाहविम्
तृ० बाहविना
एवमग्रे 'मुनि' (१७५ ) वत् ॥
99
बाहविभ्याम्
बहुव०
बाह्वयः
बाहवीन् बाहविभिः
साधनिका - बाहुशब्दाद् " बाह्वादिभ्यो गोत्रे " [ ६,१, ३२ ] इति गोत्रापत्येऽर्थे 'इन्' प्रत्ययो भवति । तदनु " अस्वयम्भुवोऽव् " [ ७, ४, ७० ] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० " [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्याम् ' बाहवि' इति प्रकृतिः । रूपसाधनिका 'मुनि' ( १७५) वदवसेया ॥
स्त्रीलिङ्गे तु — बाहोरपत्यं गोत्रं स्त्री 'बाहवी' इति । अत्र “नुर्जातेः " [ २, ४, ७२ ] इति ङीप्रत्यये सति ' बाहवी' इति प्रकृतिः, साधनिका च वक्ष्यमाण 'नदी' (२२५) वत् ॥
रूपाण्यस्य
वि० एकव०
प्र० साखिः
द्वि० साखिम्
तृ० साखिना
एवमग्रे 'मुनि' (१७५ ) वत् ॥
(२०८) इकारान्तस्तद्धितान्तः 'साखि' शब्दः । पुंलिङ्गे( सख्युरपत्यं पुमान् 'साखिः' )
द्विव०
साखी
"
साखिभ्याम्
१७९
बहुव●
साखयः
साखीन्
साखिभिः
* स्वापत्यसंतानस्य स्वव्यपदेशकारणम् ऋषिः अनुषिर्वा यः प्रथमः
पुरुषस्तदपत्यं गोत्रम् ॥