SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] (२०७ ) इकारान्तस्तद्धितान्तः ' बाहवि' शब्दः । पुंलिङ्गे ( बाहोरपत्यं गोत्रं बाहविः ) द्विव० बाहवी वि० एकव प्र० बाहविः द्वि० बाहविम् तृ० बाहविना एवमग्रे 'मुनि' (१७५ ) वत् ॥ 99 बाहविभ्याम् बहुव० बाह्वयः बाहवीन् बाहविभिः साधनिका - बाहुशब्दाद् " बाह्वादिभ्यो गोत्रे " [ ६,१, ३२ ] इति गोत्रापत्येऽर्थे 'इन्' प्रत्ययो भवति । तदनु " अस्वयम्भुवोऽव् " [ ७, ४, ७० ] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० " [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्याम् ' बाहवि' इति प्रकृतिः । रूपसाधनिका 'मुनि' ( १७५) वदवसेया ॥ स्त्रीलिङ्गे तु — बाहोरपत्यं गोत्रं स्त्री 'बाहवी' इति । अत्र “नुर्जातेः " [ २, ४, ७२ ] इति ङीप्रत्यये सति ' बाहवी' इति प्रकृतिः, साधनिका च वक्ष्यमाण 'नदी' (२२५) वत् ॥ रूपाण्यस्य वि० एकव० प्र० साखिः द्वि० साखिम् तृ० साखिना एवमग्रे 'मुनि' (१७५ ) वत् ॥ (२०८) इकारान्तस्तद्धितान्तः 'साखि' शब्दः । पुंलिङ्गे( सख्युरपत्यं पुमान् 'साखिः' ) द्विव० साखी " साखिभ्याम् १७९ बहुव● साखयः साखीन् साखिभिः * स्वापत्यसंतानस्य स्वव्यपदेशकारणम् ऋषिः अनुषिर्वा यः प्रथमः पुरुषस्तदपत्यं गोत्रम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy