SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] यदातु - " इतोऽक्त्यर्थात् " [२, ४, ३२ ] इति ङीस्तदा 'दृढसक्थी' इति दीर्घेकारान्तो भवति, तद्रपाणि वक्ष्यमाण 'नदी' ( २२५) वज्ज्ञेयानि ॥ तत्र ङीव्यवधानात् स्वरादी दादी 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् ” [ १, ४, ६३ ] इत्यनेन 'अन्' न स्यादिति ॥ १७० क्लीबे तु - दृढं सक्थि यस्य शकटस्य तत् 'दृढसक्थि' शकटम् - इत्यस्य रूपाणि सानिका च 'दधि' १९४) शब्दवत् ॥ 'दृढ सक्थिनी ऊरू यस्य स ' दृढसक्थः ' पुरुषः । अत्र स्वाङ्गत्वात् सक्थ्यक्ष्णः स्वाङ्गे '' [ ७, ३, १२६ ] इति समासान्तरप्रत्ययो भवति, तेन अकारान्तत्वात् पुंसि 'दृढसक्थ' शब्दस्य 'जिन' (७४) शब्दवद्रूपाणि वाच्यानि । स्त्रियाम् - हौ सक्थिनी ऊरू यस्याः सा 'दृढसक्थी' स्त्री; तद्पाणि वक्ष्यमाण 'नदी' ( २२५) वदवसेयानि । अत्र " अणत्रे० " [२, ४, २० ] इति दिक्षणो ङीः ॥ क्लीचे तु दृहौ सक्थिनी ऊरू यस्य कुलस्य तत् 'दृढ' सक्थम्' कुलम् तद्रूपाणि 'दर्शन' (१५६ ) शब्दवज्ज्ञेयानि ॥ भन्न सर्वत्र समासान्तेन टप्रत्ययेन व्यवधानाद् " दध्यस्थि० " [ १, ४, ६३ ] इति सूत्राप्रवृतिरिति ॥ दृढं च तत् सक्थि च ' दृढसक्थि' इत्यस्यापि 'दधि ' ( १९४ ) वदेव रूपाणि बोध्यानि ॥ 66 ( १९७) इकारान्तो नपुंसकलिङ्गः 'अक्षि' शब्द: । वि० एकत्र० प्र० अक्षि द्वि० " तृ० अक्ष्णा च० अक्षणे प० अक्ष्णः fro अक्षिणी 39 अक्षिभ्याम् 99 33 बहुव० अक्षीणि "" अक्षिभिः अक्षिभ्यः ม
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy