________________
[ श्रीस्याद्यन्तर लाकरे-इकारान्तं प्रकरणम् ]
१६९
१०
(१९६) इकारान्तो विशेषणरूपो 'दृढसक्थि' शब्दः । पुल्लिङ्गे
(दृढं सक्थि यस्य शकटस्य स 'दृढसक्थिः xशकटः) वि० एकव० . द्विव० . बहुव० प्र. दृढसक्थिः दृढसक्थी दृढसक्थयः द्वि० दृढसक्थिम्
दृढसक्थीन् तृ. दृढसक्थ्ना दृढसक्थिभ्याम दृढसक्थिभिः च० दृढसक्थ्ने
दृढसक्थिभ्यः दृढसक्थ्नः दृढसक्थ्नोः
दृढसक्थ्नाम् स. दृढसक्श्नि, दृढसक्थनि; ,,
दृढसक्थिषु स० हे दृढसक्थे हे दृढसक्थी हे दृढसक्थयः
साधनिका-'अतिदधि' ( १९५ ) शब्दवदवसेया ॥
ननु “ सक्थ्यक्ष्णः स्वाङ्गे" [७. ३. १२६] इति समासान्तः टप्रत्ययः कथं न कृत इति चेदुच्यते-“ अविकारोऽद्रवंमूर्त, प्राणिस्थं स्वाङ्गमुच्यते । . च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥१॥” इति स्वाङ्गलक्षणम् । अत्र सक्थिशब्दवाच्ये शकटावयवविशेषे उक्तस्वाङ्गलक्षणस्याऽभावात् समासान्तस्प्रत्ययो न कृत इति ॥
स्त्रीलिङ्गे तु_दृढं सक्थि यस्याः शकट्याः सा 'दृढसक्थिः ' शकटी इत्यस्य रूपसाध. निकादिचर्चा, तत्पुरुषसमासीयस्त्रीलिङ्गक 'अतिदधि' (१९५) शब्दवद्वोध्या ।
x अयं शब्दः यानभेदेऽर्थे पुंसि क्लीवे च वर्तते । स्त्रियां स्वल्पार्थे डीप्रत्यये 'शकटी' इति । क्षुद्रशकट इत्यर्थः ॥