SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [श्रोस्याधन्तरत्नाकरे-इकारान्तं प्रकरणम् ) ष० अक्षणः अक्ष्णोः अक्ष्णाम् स० अक्षिण, अक्षणि , अक्षिषु सं० हे अक्षे, हे अक्षि; हे अक्षिणी अक्षीणि साधनिका-'अक्षि+टा (आ)="दध्यस्थिसक्थ्यक्ष्योऽन्तस्यान्" [१,४,६३] इति इकारस्य 'अन्' इत्यादशे, 'अनोऽस्य " [ २, १, १०८ ] इत्यनोऽकारस्य लुकि, “रवर्णानोण." [ २, ३, ६३ ] इति नस्य णत्वे च 'अक्ष्णा' इति । अत्र विशेषविधानात् परोऽपि नागमोऽनादेशेन बाध्यते । एवम्-अक्ष्णे, अक्ष्णः २, अक्ष्णोः २, · अक्षणाम् ' इति रूपाणि साध्यानि । सप्तम्येकवचने तु“ईको वा" [२, १, १०९] इत्यनोऽकारस्य लुग्वा भवतीति विशेषस्तेन तत्र रूपद्वयमिति । शेषं 'वारि' (१७८) वत्साध्यम् ॥ (१९८) इकारान्तो विशेषणरूपः 'परमाक्षि' शब्दः। तत्र पुंल्लिङ्गे (परमम् अक्षि यस्य इक्षोः स 'परमाक्षिः'-इक्षुः । वि० एकव० द्विव० बहुव० प्र. परमाक्षिः परमाक्षी परमाक्षयः द्वि० परमाक्षिम् परमाक्षीन् तृ० परमाणा परमाक्षिभ्याम् परमाक्षिभिः च० परमाणे परमाक्षिभ्यः प० परमाणः परमाणाम् स. परमाक्षिण, परमाक्षणि, ,, परमाक्षिषु सं० हे परमाक्षे हे परमाक्षी हे परमाक्षयः साधनिका-स्वरादौ टादौ 'अक्षि' (१९७) वदन्यत्र च 'मुनि' (१७५) वत् ॥ अत्र " सक्थ्यक्ष्णः स्वाङ्गे " [ ७, ३, १२६ ] इति . समासान्तः टप्रत्ययो न स्वादस्वाजत्वात् ॥ परमाणाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy