Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
द्विव०
१७६ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
इत्प्रत्यये उपर्युक्तवद्रूपाणि, इदभावे च पुंसि 'जिन' (७४) वत् , स्त्रियां 'दया' (१६५) वत, क्लीवे च 'दर्शन' (१५६) वत् ॥
एवम्-पूतिगन्धि-उद्गन्धि-सुरभिगन्धि-इति शब्दत्रयम् ॥ . . . .
एवं पुनः, अल्पार्थकादुपमानाच्च गन्धशब्दान्ताबहुव्रीहेरपि विकलपन. . 'इ' भवतीति । यथा सूपगन्धि-सूपगन्धं वा भोजनम् ; अन्नवाल्पे " : [ ७, ३, १४६ ] इतीद्वा । उत्पलगन्धि-उत्पलगन्धं वा मुखम् ; अत्र " वोपमानात् " [ ७, ३, १४७ ] इतीद्वा बोध्यः ॥ रूपादिव्यवस्था च निरुक्तवदेव ॥ (२०३) इकारान्तो विशेषणरूपः 'रजनिजानि' शब्दः। पुल्लिङ्गे
(रजनि जाया यस्य स 'रजनिजानि' श्चन्द्रः) वि० एकव०
बहुव० प्र. रजनिजानिः रजनिजानी रजनिजानयः द्वि० रजनिजानिम्
रजनिजानीन् तृ० रजनिजानिना रजनिजानिभ्याम् रजनिजानिभिः
एवमने सर्व 'मुनि' ( १७५ ) वबोध्यम् ॥
एवम्-(युवतिर्जाया अस्य=)युवजानिः, प्रियजानिः, शोभनजानिः, वधूजानिः, अनन्यजानिः प्रमुरवाः शब्दा बोध्याः ॥ ___ अत्र "जायाया जानिः" [७, ३, १६४ ] इति बहुव्रीहौ जायाशब्दस्य 'जानि' इत्यादेशो भवतीति ॥ (२०४) इकारान्तो द्विवचनान्तः पुंल्लिङ्गः 'दम्पति' शब्दः॥
(जाया च' पतिश्च दम्पती) प्र. द्वि० दम्पती प. स. हे दम्पत्योः तृ० च० प० दम्पतीभ्यम् । सं० हे दम्पती!
___ साधनिका-'मुनि' (१७५) शब्दस्य द्विवचनवत् ॥

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228