SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्विव० १७६ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] इत्प्रत्यये उपर्युक्तवद्रूपाणि, इदभावे च पुंसि 'जिन' (७४) वत् , स्त्रियां 'दया' (१६५) वत, क्लीवे च 'दर्शन' (१५६) वत् ॥ एवम्-पूतिगन्धि-उद्गन्धि-सुरभिगन्धि-इति शब्दत्रयम् ॥ . . . . एवं पुनः, अल्पार्थकादुपमानाच्च गन्धशब्दान्ताबहुव्रीहेरपि विकलपन. . 'इ' भवतीति । यथा सूपगन्धि-सूपगन्धं वा भोजनम् ; अन्नवाल्पे " : [ ७, ३, १४६ ] इतीद्वा । उत्पलगन्धि-उत्पलगन्धं वा मुखम् ; अत्र " वोपमानात् " [ ७, ३, १४७ ] इतीद्वा बोध्यः ॥ रूपादिव्यवस्था च निरुक्तवदेव ॥ (२०३) इकारान्तो विशेषणरूपः 'रजनिजानि' शब्दः। पुल्लिङ्गे (रजनि जाया यस्य स 'रजनिजानि' श्चन्द्रः) वि० एकव० बहुव० प्र. रजनिजानिः रजनिजानी रजनिजानयः द्वि० रजनिजानिम् रजनिजानीन् तृ० रजनिजानिना रजनिजानिभ्याम् रजनिजानिभिः एवमने सर्व 'मुनि' ( १७५ ) वबोध्यम् ॥ एवम्-(युवतिर्जाया अस्य=)युवजानिः, प्रियजानिः, शोभनजानिः, वधूजानिः, अनन्यजानिः प्रमुरवाः शब्दा बोध्याः ॥ ___ अत्र "जायाया जानिः" [७, ३, १६४ ] इति बहुव्रीहौ जायाशब्दस्य 'जानि' इत्यादेशो भवतीति ॥ (२०४) इकारान्तो द्विवचनान्तः पुंल्लिङ्गः 'दम्पति' शब्दः॥ (जाया च' पतिश्च दम्पती) प्र. द्वि० दम्पती प. स. हे दम्पत्योः तृ० च० प० दम्पतीभ्यम् । सं० हे दम्पती! ___ साधनिका-'मुनि' (१७५) शब्दस्य द्विवचनवत् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy