________________
[ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं प्रकरणम् ].
अन जाया च पतिश्च जस्पती, दम्पती; राजदन्तादित्वाज्जायाशब्दस्य जम्-दम्-भावो वा निपात्यते, पक्षे जायापती इति ॥ तथा च जम्पति, “दपति, जायापति इति त्रयोऽपि एकार्था द्विवचनान्ताश्च मुनिशब्दवद्बोध्याः । 'परतिको द्वन्द्वोंशी' इति लिङ्गानुशासनवचनात् परस्य पतिशब्दस्य पुंलि• ङ्गवात् पुंलिङ्गे वृत्तिता ज्ञेया ॥
( २०५ ) इकारान्तो भूरि' शब्दः। पुंल्लिङ्गे
द्विव०
वि० एकव०
प्र० भूरिः द्वि० भूरिम् तृ० भूरिणा
भूरी
99
भूरिभ्याम्
बहुव०
भूरयः
भूरीन् भूरिभिः
१७७
एवमग्रे 'ऋषि' (१७६) वत् ॥
स्त्रीलिङ्गे — 'मति' ( १७७ ) वत् । षष्ठीबहुवचने 'भूरीणाम्' इत्यत्र णत्वविशेषश्च ॥
-
नपुंसकलिङ्गे तु स्वर्णार्थकस्य भूरिशब्दस्य 'वारि' ( १७८ ) वद्रूपाणि प्रचुरेऽर्थे तु ( विशेष्यवशात्रपुंसकभावात् ) 'शुचि' ( १७९ ) शब्दवद्रूपाणि वाच्यानि, किन्तु वारिशब्दवत् णत्वं भवतीति विशेषः ॥
""
x
" राजदन्तादिषु [ ३, १, १४९ ] इति गणपाठात् ॥ ÷ भूरि-पुं० भू-क्रिन् । विष्णौ, शिवे, इन्द्रे च । स्वर्णे न० । प्रचुरे त्रि० ।' इति शब्दस्तो ममहानिधिः ॥