Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 14
________________ पान नामाचितजलादि। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * जलं विधिपूर्वकमुत्कालितं न वा?' इति पृच्छामकृत्वैव जलं गहीतम्। यदि हि जलं उष्णमात्रं कृतं, किन्तु बुबुदा नागताः, तर्हि तन्मिश्रमेव भवति। तादृशं च जलं न कल्पते। * 'वस्त्रप्रक्षालन उष्णमात्रमपि जलं कल्पते, उत्कालिकत्रयस्यावश्यक्ता नास्ति' इति मिथ्यामतेन सम्यगनुत्कालितमपि जलं गृहीत्वा वस्त्रप्रक्षालनं कृतम्। आधाकर्मिकादिदोषदुष्टं जलं गृहीतम्। * जलानयनाय सूर्योदयात्प्रागेव घटादिप्रतिलेखनं कृतम्। * सूर्योदयात्प्राग् जलं गृहीतम्। * जलानयनाद्यर्थं तच्छीतीकरणार्थं च अहम्मदाबादादिषु निष्पन्ना आधाकर्मिकादिदोषदुष्टा मृन्मया घटा गृहीताः। * कर्मकरद्वारेण मुमुक्षुद्वारेण वा जलं उपाश्रये आनीतम्। * 'A.C, पंखा' इत्याद्याधुनिकसाधनैः जलं शीतीकृतम्। * 'वस्त्रप्रक्षालनं प्रायः आधाकर्मिकजलेनैव सम्भवति' इति ज्ञात्वाऽपि विभूषार्थं निष्ठुरतां प्रमादं । वाऽवलम्ब्य प्रतिसप्ताहं प्रतिपक्ष प्रतिमासं वा वस्त्रप्रक्षालनं कृतम्। * मलपरिषहसहनं न कृतम्।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72