Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 21
________________ (9) नवमः पदार्थः 'उच्चारो'ऽस्ति। उच्चारो नाम मलः, वडीनीति' इति तस्य अन्यन्नाम। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * उच्चारे कृमयो निर्गताः, तासां च मुहूर्तं यावद् यतना न कृता। यतना नाम आतपात्तासां रक्षणम्। * सचित्ततृणादौ उच्चारः परिष्ठापितः। * 'वाडो' इति नाम्ना प्रसिद्धस्थान उच्चारः परिष्ठापितः। * 'संडास' इति नाम्ना प्रसिध्दे प्रचुरजीवहिंसास्थान उच्चारः परिष्ठापितः। * सम्यग्ज्ञानाभावात्तथा परिष्ठापितं, यथा महती शासनहीलना समुद्भूता। * ग्लानादीनां उच्चारपरिष्ठापने प्रमादो जुगुप्सा वा कृता। * अन्यसाधूनामुच्चारं दृष्ट्वा जुगुप्सा कृता, तद्गन्धेन वा जुगुप्सा कृता। एवमादयो बहवोऽतिचारा उच्चारविषये सम्भवन्ति। (10) दशमः पदार्थः ‘समिति' रस्ति। समितिः पंचप्रकाराऽस्ति, तथाहि- 1 ईर्यासमितिः, 2 भाषासमितिः, 3 एषणासमितिः, 4 आदानभाण्डमाऋनिक्षेपणासमितिः, 5.पारिष्ठापनिका समितिश्च।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72