________________
(9) नवमः पदार्थः 'उच्चारो'ऽस्ति।
उच्चारो नाम मलः, वडीनीति' इति तस्य अन्यन्नाम। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * उच्चारे कृमयो निर्गताः, तासां च मुहूर्तं यावद् यतना न कृता। यतना नाम आतपात्तासां रक्षणम्। * सचित्ततृणादौ उच्चारः परिष्ठापितः। * 'वाडो' इति नाम्ना प्रसिद्धस्थान उच्चारः परिष्ठापितः। * 'संडास' इति नाम्ना प्रसिध्दे प्रचुरजीवहिंसास्थान उच्चारः परिष्ठापितः। * सम्यग्ज्ञानाभावात्तथा परिष्ठापितं, यथा महती शासनहीलना समुद्भूता। * ग्लानादीनां उच्चारपरिष्ठापने प्रमादो जुगुप्सा वा कृता। * अन्यसाधूनामुच्चारं दृष्ट्वा जुगुप्सा कृता, तद्गन्धेन वा जुगुप्सा कृता।
एवमादयो बहवोऽतिचारा उच्चारविषये सम्भवन्ति। (10) दशमः पदार्थः ‘समिति' रस्ति।
समितिः पंचप्रकाराऽस्ति, तथाहि- 1 ईर्यासमितिः, 2 भाषासमितिः, 3 एषणासमितिः, 4 आदानभाण्डमाऋनिक्षेपणासमितिः, 5.पारिष्ठापनिका समितिश्च।