Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 23
________________ * मुखवस्त्रिकां विनैव भाषणं कृतम् । * सत्यमपि क्रोधादिना भाषितम् । * संसारकार्याणि ज्योतिषादिविज्ञानेन प्रदर्शितानि । * आधाकर्मादयो भिक्षादोषाः सेविताः । * कस्यापि वस्तुनो ग्रहणे मोचने वा चक्षुषा प्रतिलेखनं रजोहरणादिना प्रमार्जनं च न कृतं, अविधिना वा कृतम्। * कर्णगतो नासिकागतश्चक्षुर्गतो मुखगतो नाभिगतोऽन्यो वा कोऽपि शरीरमलो यत्र तत्र परिष्ठापितः, रक्षादिषु न मिश्रितः । एवमादयो बहवोऽतिचाराः समितिविषये सम्भवन्ति। (11) एकादशः पदार्थः 'भावना' ऽस्ति । मनसा सम्यग्भावानां चिन्तनं नाम भावना । सा चानेकप्रकारेण प्रतिपाद्यते । तथाहि - भावना द्वादशप्रकाराऽस्ति- 1. अनित्यत्वस्य, 2. अशरणस्य, 3. संसारस्य, 4. एकत्वस्य, 5. अन्यत्वस्य, 6. अशौचस्य, 7. आश्रवस्य, 8. संवस्य, 9. लोकस्य 10. बोधिदुर्लभत्वस्य, 11. तपसः, 12. धर्मस्य च भावना ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72