Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 24
________________ तथा भावना चतुष्प्रकाराऽप्यस्ति - 1. मैत्रीभावना, 2. प्रमोदभावना, 3. करुणाभावना, 4. माध्यस्थ्य भावना तथा भावना पंचविंशतिप्रकाराऽपि अस्ति । तथाहि - महाव्रतानि पंच सन्ति । प्रत्येकं पंच पंच भावनाः सन्ति। तत्र द्वादशभावनानां चतुर्भावनानां च स्वरुपं शान्तसुधारसग्रंथतोऽवसेयम् । पंचविंशतिभावनास्वरुपं योगशास्त्रादिग्रन्थेभ्योऽवसेयम् । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * भावना उचितकाले सम्यक्प्रकारेण न भाविताः । च। (12) द्वादशः पदार्थः 'गुप्ति' रस्ति । गुप्तिर्नाम अशुभानां मनोवाक्काययोगानां निरोधः, शुभानां योगानां निरोधः, कारणे सति शुभानां योगानां प्रवर्तनं चेति । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * कारणं विना मनोवाक्कायानां काऽपि प्रवृत्तिः कृता । * कारणे सति अपि उचिता प्रवृतिर्न कृता ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72