________________
पान नामाचितजलादि। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति।
* जलं विधिपूर्वकमुत्कालितं न वा?' इति पृच्छामकृत्वैव जलं गहीतम्। यदि हि जलं उष्णमात्रं कृतं, किन्तु बुबुदा नागताः, तर्हि तन्मिश्रमेव भवति। तादृशं च जलं न कल्पते।
* 'वस्त्रप्रक्षालन उष्णमात्रमपि जलं कल्पते, उत्कालिकत्रयस्यावश्यक्ता नास्ति' इति मिथ्यामतेन सम्यगनुत्कालितमपि जलं गृहीत्वा वस्त्रप्रक्षालनं कृतम्। आधाकर्मिकादिदोषदुष्टं जलं गृहीतम्।
* जलानयनाय सूर्योदयात्प्रागेव घटादिप्रतिलेखनं कृतम्। * सूर्योदयात्प्राग् जलं गृहीतम्।
* जलानयनाद्यर्थं तच्छीतीकरणार्थं च अहम्मदाबादादिषु निष्पन्ना आधाकर्मिकादिदोषदुष्टा मृन्मया घटा गृहीताः।
* कर्मकरद्वारेण मुमुक्षुद्वारेण वा जलं उपाश्रये आनीतम्। * 'A.C, पंखा' इत्याद्याधुनिकसाधनैः जलं शीतीकृतम्।
* 'वस्त्रप्रक्षालनं प्रायः आधाकर्मिकजलेनैव सम्भवति' इति ज्ञात्वाऽपि विभूषार्थं निष्ठुरतां प्रमादं । वाऽवलम्ब्य प्रतिसप्ताहं प्रतिपक्ष प्रतिमासं वा वस्त्रप्रक्षालनं कृतम्।
* मलपरिषहसहनं न कृतम्।