Book Title: Studies In Umasvati And His Tattvartha Sutra
Author(s): G C Tripathi, Ashokkumar Singh
Publisher: Bhogilal Laherchand Institute of Indology

Previous | Next

Page 69
________________ Umāsvāti on the Quality of Sukha 59 katham bhavati muktasya, sukham ityatra me śrnu//24// loke catursvihārthesu, sukhaśabdah prayujyate/ visaye vedanābhāve, vipake moksa eva ca/25/7 sukho vahnih sukho vāyur vişayeşviha kathyate/ duḥkhābhāve ca puruṣaḥ, sukhito'smīti manyate//26/1 punyakarmavipākācca, sukhamişendriyārthajam/ karmakleśavimoksācca, mokse sukhamanuttamam/27/1... loke tatsadrśohyarthaḥ kṣtsne'pyanyo na vidyate/ upagiyeta tadyena, tasmānnirupamam sukham//30// lingaprasiddheh prāmānyād anumānopamānayoh atyantam cāprasiddham tad yat tenānupamam smrtam//31// pratyakşam tad bhagavatāmarhatām taiśca bhāṣitam/ gshyate'stītyataḥ prājñairnacchadmasthaparīksayā//32// (iti) Bhāsyam idam uccairnāgaravācakena sattvānukampayā drbdham/ Tattvārthādhigamākhyam spasam Umāsvātinā śāstram//5/ yas tattvādhigamākhyam jñāsyati ca karisyate ca tatroktam/ so vyābādhasukhākhyam prāpsyate acirena paramartham//6/. 3. Somile nāmammāhane...samaņam bhagavam Mahāvīram evam vayāsī—jattā te bhamte! javaṇīyam te bhamte! phāsuyavihāram te bhamte! Somilā! jattāvi me, javanijjam pi me, phāsuyavihāram pi me/ kim te bhamte jattā? ... se kim te bhamte avvābāham? Somilā! jam me vāiyapittiya-simbhiyasannivāiyā vivihā rogāyam-kā sarīragayā dosā uvasamtā no udīresti settam avvābādam/Viyāhapannatti, xviii, uddeśa 10. 4. Deleu's translation: He assents avvābāha in the sense of the suppressing of corporeal deficiencies caused by complications in winds, bile and phelgm'. (p. 246). It is obvious that in this passage the term avvābāha refers only to a temporary state of health of Mahāvīra, as confirmed by Abhayadeva Sūri's comment: 'avvābāham' ti śarīrabādhānām abhāvah. (p. 757) It may also be noted that the term avvābādha appears in this passage in Bhagavaī along with jattā and javanijjam, the two words that appear regularly in the vandanaka formula used by a layman in greeting a monk. See Williams 1963, p. 200. 5. praśamitavedakasāyasya hāsyaratyaratiśokanibhrtasya/ bhayaskutsānirabhibhavasya yat Sukham taty kuto ‘nyeşām//126/1

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300