Book Title: Studies In Umasvati And His Tattvartha Sutra
Author(s): G C Tripathi, Ashokkumar Singh
Publisher: Bhogilal Laherchand Institute of Indology

Previous | Next

Page 74
________________ 64 Studies in Umāsväti snātako bhavati/ tato vedaniya- nāmagotrāuṣkakṣayāt phalabandhananirmukto nirdagdh- pūrvo-pattendhano nirupādāna ivägniḥ pūrvopāttabhavaviyogad hetvabhāvācca uttarasyāprdu-bhāvād śāmtaḥ samsara Sukham atītya ātyantikam aikāntikam nirupamam niratiśayam nityam nirvāṇasukham / Bhāṣya, X, 7. 28. samsare punar aprādurbhāvāc chātaḥ paramahlādam upagataḥ/.. vyābādhābhāvācca sa sarvajñatvācca bhavati paramasukhi/ vyābādhābhāvo nu svasthasya jñasya nanu susukham//3// anupamam ameyam avyayam anagham sivam ajaramarujam abhayatṛṣam/ekāntikam ātyantikam avyābādham sukham hyetat//4// evam kṣāyikasamyaktavam vīryasiddhatvadarśanajñānaiḥ/ atyantikaiḥ sa yukto nirdvandvenāpi ca sukhena//7// — Bhāṣya-īkā, X, 7. 29. It is noteworthy that the most eloquent passage in the Acarangasūtra which speaks about the liberated soul makes no mention of any of the positive qualities that may be realised in that state: acceī jāimaraṇassa vaamaggam vikkhāyarae, savve sarā niyaamti, takkā tattha na vijjai, mai tattha na gahiyā, oe, appaihāṇassa kheyanne, se na dihe na hasse-na itthī na purise na annahā, parinne sanne uvamā na vijjae, arūvī sattā, apayassa payam natthi/ Acārānga sūtra (sūtra 170). Nevertheless Sīlānka introduces the terms sukha and avyābādha in his comments on the above passage:-aseṣakarmakṣayam vidhatte, tatkṣayāc ca kim guṇaḥ syād ityāha-vividhamaśeşakarmakṣayalakṣaṇa- visiṣtākāśapradeśākhyo va tatra rataḥ, ātyantikaikāntikānābādha- Sukhakṣyikajñānadarśanasampdupeto anantam api kālam samtiṣhate/...sopamā tulyatā sā muktāt-manas tajjñānasukhayor va na vidyate, lokātigatvāt teṣām/ (p. 154.) 30. 1) annāṇajam tu dukkham nāṇāvaraṇakkhayena khamei//91// ...svata eva sakalajñeyākārapariṇāmarūpam kevalajñāna-lakṣaṇam sukham ādadhātu, sakaladuḥkhakṣaye tu kim pramāṇam? na hi tasya dṛśijñaptisvabhāvāpratighāte'pya vyābādhasvābhāvāpratighāto nāma... siddhāvasthām eva tatsambhavat/ Adhyatmamtaparīkṣā, p. 246. 2)...caramaduḥkhadhvamsajanakasya vedaniyakarmakṣayasyaiva kṣāyikahetutvāt/ Ibid. p. 217. 31. Tattvārthasūtra, VIII. 5 lists the eight varieties of karma prakṛtis but

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300