Book Title: Studies In Umasvati And His Tattvartha Sutra
Author(s): G C Tripathi, Ashokkumar Singh
Publisher: Bhogilal Laherchand Institute of Indology

Previous | Next

Page 73
________________ Umāsvāti on the Quality of Sukha 63 kṣaṇam prathamam/ ātmaviśuddhimātram itarat/ Srvārthasiddhi, I, 12. 25. utpādātyantavighno 'nyo nirodho' pratisamkhyayā/ ...anāgatānām dharmāṇām utpādasyatyantam vighnabhūto visamyogad yo 'nyo nirodho so' pratisamkhyānirodhaḥ/na hy asau pratisamkhyaya labhyate, kim tarhi, pratyayavaikalyāt/ Abhidharmakośabhāṣya, I, 6. Cf. Akalanka:-siddhatvam api kṣāyikam āgamopadiṣam asti tasyopasam-khyānam iha kartavyam? na kartavyam? ...siddhatvam hi sarveṣām kṣāyikāṇām bhāvānām sādhāraṇam iti/ Tattvārthavārttika, I, p. 106. 26. anyatrakevalajñānadarśanasiddhatvebhyaḥ/ Tattvärthasūtra, X,4. kevalasamyaktvajñāna-darśanasiddhatvebhyo 'nyatrānyasminn ayam vidhir iti/yadi catvāra evāvasiṣyante, anantavīryādīnām nivṛttiḥ präpnoti/naiṣa doṣaḥ, jñāna-darśanāvinābhāvatvād anantavīryādīnām aviseṣaḥ, anantasāmarthyahīnasyānantāvabodharṛttyabhavāj jñānamayatvāc ca sukhasyeti/ Sarvārthasiddhi, X. 4. These comments may be contrasted with the following: aupaśamikädibhavyatvābhāvāc canyatrakevalasamyaktvjñanadarśanasiddhatvebhyah/ Tattvärthasūtra, X, 4. ete hy asya kṣāyikā nityās tu muktasyāpi bhavanti/ Bhāṣya, X,4 ...samasta-karmakṣayāt siddhatvam ity ete kṣāyikā bhāvā yasmān nityās tasmān muktasyāpi bhavantīti. Bhāṣya-īkā, X, 4. While Umāsvāti and Siddhasena are silent on the missing 'bhāvas', namely, Sukha and vīrya in X, 4, Jinabhadragani in his Viseṣāvasyakabhāṣya adds sukha to this list in the following verse, an addition which goes unnoticed in Koyāryavādigaṇi's Vivarana:tassodaiyātīya bhavvattam ca viņivattate samayam/ sammattanāṇadamsaṇasuhasiddhattāim mottūṇa//3685// tassodaiyātīyā ityādi/tasyedānīm caramasamayakṣaye... muktvā svābhāvikāni samyaktva-jṇāna-daraśanāni yāvat siddhatvāni seṣabhāvānām sāpekṣapariņāmatvād vigama iti sthitam//3685// III, p. 734. 27. kṣetrakālagati...Tattvārtha Sūtra, X, 7 ...tataḥ samsārabīja bandha- niruktaḥ phalabandhanamokṣāpekṣo yathākhyātasamyato jinaḥ kevalī sarvajñaḥ sarvadarsi śuddho buddhaḥ krtakṛtyaḥ

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300