Book Title: Studies In Umasvati And His Tattvartha Sutra
Author(s): G C Tripathi, Ashokkumar Singh
Publisher: Bhogilal Laherchand Institute of Indology

View full book text
Previous | Next

Page 72
________________ 62 Studies in Umāsvāti aikāntikam iti niścīyate/ anākulatvaikalakṣaṇatvātsaukhyasya, ... kramakrtārtha- grahanakhedena paroksam jñānam atyantam ākulam bhavati, tato na tat paramārthataḥ saukhyam/ I, 59.... yato hi kevalāvasthāyām sukhapratipattivipaksabhūtasya duhkhasyasādhanatā- mupagatam ajñānam akhilam eva pranaśyati, sukhasya sādhanībhūtam tu paripūrņam jñānam upajāyeta/ tataḥ kevalameva saukhyamityalam prapancena/ Pravacanasāra, I, 61. Jayasena:—svabhāvo hi kevalajñānadarśanadvayam, tayoh pratighāta āvaraṇadvayam tasyābhāvaḥ kevalinām. tataḥ kāra-ņāt ...akṣayānanta-Sukham bhavati/ ...tato jñāyate kevalinām jñānam eva Sukham ity abhiprāyah/ Ibid. I, 61. Kundakunda goes even a step further and declares that those who do not trust in the above statement must be abhavyas. ņo saddahanti sokkham suhesu paramam ti vigadaghādīnam/ sunidūna te abhavvā bhavvā vā tam padicchamti// However, Jayasena deos not take the term abhavya literally: te hi jīvā vartamānakāle samyaktvarūpabhavyatvavyaktyabhāvād abhavyā bhanyante, ne punah sarvathā/ Ibid. I, 62. 20. Jayasena:-abhedanayena ...kevalajñānam eva Sukham iti par tipādayati-...yad evam ksāyikjñānam tad anākulatvalaksaņaparamānandaikarūpa-pāramārthikasukhāt samjñā-laksanaprayojanādibhede'pi niscayanayenā- bhinnatvā. pāramārthika-Sukham bhanyate/ Ibid. I, 59. 21. sokkham vā puņa dukkham kevalaņāņissa ņatthi dehagadam/ jamhā adimdiyattam jādam tamhā du tam ņeyam// Ibid. Ī, 20. 22. For a compilation of Yāpanīya and Śvetāmbara texts on kevali bhukti, see Jambūvijaya Muni 1974. For a critical examination of this controversy over the nature of the kevalin, see Dundas 1985. See also Jaini 1993. 23. aupaśamikādibhavyatvābhāvāc cânyatra kevalasamyaktva-jñāna daréna-siddhatvebhyah/ Tattvārthasūtra, X, 4. ete hyasya ksāyikā nityās tu muktasyāpi bhavanti/ Bhāsya, X, 4. darśana-sptakaksayāt ksāyikam kevalasamyaktvam, samastajñānāvar-anakṣayāt ksāyikam kevalajñānam aseșadarśanāvaraṇaksayāt ksāyikam kevaladarśanam, samasta-karmaksayāt siddhatvam ity ete ksāyikā bhāvā yasmān nityās tasmān muktasyāpi bhavantīti/ Bhāşya-īkā, X, 4. 24. tattvārthasya śraddhānam samyagdarśanam ...tad dvividham, sarāga vītarāga-visayabhedāt pašamasamvegānukampāstikyād-yabhivyaktila

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300