________________
-
स्थानाङ्गसूत्र __ " आपोडशाद् भवेद् वालो, यावत्क्षीरान्नवर्तकः ।
मध्यमः सप्तति यावत् , परतो वृद्ध उच्यते " ॥ १ ॥ 'एसो चेव गमो' एप एव-पूर्वोक्त प्रकार एव गमः-आमिलापो वाक्य रचना विशेषः ज्ञातव्यः, 'जाव' यावत्-'केवलनाणंति' केवलज्ञानमिति केवलज्ञानमुत्पादयति, स गमो यथा-'तीहि वएहिं आया केवलिपन्नत्तं धम्म लभेज्ज सवणयाए ' इत्यारभ्य ' तीहि वएहिं आया केवलनाणं उपपाडेज्जा' इत्यन्तः पठनीय इति ॥ सू० ३२ ॥
उक्तानेव धर्म विशेषांनिधा-बोधिशब्दाभिधेयात् १, बोधिमतो२, बोधिविपक्षभूतं मोह ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह
मूलम्-तिविहा बोही पण्णत्ता, तं जहा-णाणवोही, दंसणवोही, चरित्तबोही । तिविहा बुद्धा पण्णत्ता, तं जहा-णाणबुद्धा, दंसणबुद्धा, चरित्तवुद्धारा एवं मोहे३, मूढा ४ ॥सू०३३॥ और वृद्धावस्थारूप पश्चिमवय कहा गया है कहा भी है-"आषोडशाद् " इत्यादि। ___एसो चेव गमो" इसी तरह की वाक्यरचना द्वारा ऐसा भी कथन कर लेना चाहिये कि आत्मा " तीहिं वएहिं आया केवलनाणं केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए" तीन अवस्थाओं में केवलज्ञान
और केवलिप्रज्ञप्त धर्म को सुनता है तथा " तीहिं वएहिं आया केवलनाणं उप्पाडेज्जा" तीनों अवस्थाओं में आत्मा केवलज्ञान को उत्पन्न करता है । सू०३२॥
कथित धर्मविशेष तीन ३ प्रकार के हैं उनमें वोधि शब्द के द्वारा अभिधेयरूप जो धर्म है वे तथा बोधिशाली जीवरूप से, अभिधेय जो યોવનાવસ્થારૂપ મધ્યમ વય, અને વૃદ્ધાવસ્થારૂપ પશ્ચિમ વય ગણાય છે. કહ્યું
छ " आषोडशाद्" त्याल. ___ " एसो चेव गमो” र प्रधानी वायश्यना द्वारा मे नमे है " तीहिं वएहिं आया केवल नाणं केवलिपन्नत्तं धम्म लभेज्ज सवणयाए". ત્રણ અવસ્થાઓમાં આત્મા કેવળજ્ઞાન અને કેલિપ્રજ્ઞસ ધર્મનું શ્રવણ કરે છે, तथा " तीहिं वएहि केवलनाणं उप्पाडेज्जा" त्र अवस्थामामा मात्मा કેવળજ્ઞાનને ઉત્પન્ન કરે છે કે સૂ. ૩૨ છે
કથિત ધર્મ વિશેષ ત્રણ પ્રકારનો છે-બધિ શબ્દ દ્વારા અભિધેય રૂપ જે ધર્મ છે તે, તથા બેધિ સંપન્ન વરૂપે અભિધેય જે ધર્મ છે તે, તથા બધિના