________________
सुधाटोका स्था०३७० सू० ३४ समेदववज्या निरूपणम
चारित्रबुद्धा मागभिहिताः, ते च प्रवज्यायां सत्यां भवन्तीति तां सभेदं निरूपयतिमूलम् - तिविहा पव्वज्जा पण्णत्ता, तं जहा इहलोगपडिबद्धा, परलोग पडिबद्धा, दुहओ पडिबद्धा । तिविहा एवज्जा पण्णत्ता, तं जहा पुरओ पडिबद्धा, नग्गओ पडिबद्धा, दुहओ पडिबद्धा । तिविहा पव्वज्जा पण्णत्ता, तं जहा- तुयावइत्ता, पुयावइत्ता, बुयावइत्ता | तिबिहा पव्वज्जा पण्णत्ता, तं जहा ओवायपव्वज्जा, अक्खायपव्वज्जा, संसारपव्वज्जा ॥ सू० ३४ ॥
१७
छाया - त्रिविधा ज्या मज्ञता, तद्यथा - इहलोकप्रतिवद्धा, परलोकमातवृद्धा, द्विधाः प्रतिवद्धा । त्रिविधा पत्रज्या प्रज्ञप्ता, तथा पुरतः प्रतिबद्धा', मार्गतः प्रतिवद्धा, द्विधाः प्रतिबद्धा | त्रिविधा प्रवज्या प्रज्ञप्ता, तद्यथा - तोददृष्टि जीव दर्शन है तथा जिनका चारित्र ओच्छादित है जो अव्रती है - वे चारित्रमूढ है ॥ म्रु०३३ ॥
जो चारित्रबुद्ध कहे गये हैं वे प्रव्रज्या के होने पर होते हैं, इसलिये अब सूत्रकार भेदसहित उस प्रव्रज्या का कथन करते हैं
'तिविहा पव्वज्जा पण्णत्ता' इत्यादि ।
२
सूत्रार्थ - प्रव्रज्या तीन प्रकार की कही गई है जैसे १ इह लोकप्रतिवद्वा, परलोक प्रतिबद्धा और तीसरी है उभयलोक प्रतिवद्धा' इस प्रकार से भी प्रव्रज्या तीन प्रकारकी कही गई है- एक पुरतः प्रतिवद्वा, दूसरी मार्गतः प्रतिवद्ध और तीसरी द्विघातः प्रतिबद्ध: इस प्रकार से भी
જે જીવેાના જ્ઞાનાવરણીય કર્મના ઉદય હાય છે તે જીવા જ્ઞાનમૂઢ હાય છે, મિથ્યાદૃષ્ટિ જીવે દશ નમૂઢ હાય છે, જેમનું ચારિત્ર આચ્છાતિ છે—જે અવ્રતી तेभने शास्त्रिभू हे छे. ॥ सू. 33 ॥
પ્રવજ્યા અગીકાર કરીને જ જીવા ચારિત્રબુદ્ધ ખની શકે છે. તેથી હવે સૂત્રકાર તે પ્રવજ્યાનું ભેદસહિત નિરૂપણ કરે છે-
66
तिविहा पव्वज्जा पण्णत्ता " इत्यादि
સૂત્રા–પ્રત્રજ્યાના નીચે પ્રમાણે ત્રણ પ્રકાર કહ્યા છે–(૧) ઇહુ પ્રતિમદ્ધા, (૨) પરલેાક પ્રતિબદ્ધા, અને (૩) ઉભયલેાક પ્રતિબદ્ધા. પ્રત્રજ્યાના નીચે પ્રમાણે પણ श्रृणु 'भ्रमर ४ह्या छे–(१) पुरतः अतिमद्धा, (२) भार्गतः प्रतिद्ध भने (3) દ્વિધાતઃ પ્રતિષ્ઠ પ્રત્રજ્યાના આ પ્રમાણે ત્રણ પ્રકાર કહ્યા છે–(૧) તાકિયા
थ ३