________________
स्थानागपत्र छाया-त्रिविधास्त्रसाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिकाः, वायुकायिकाः, उदारास्त्रसाः प्राणाः त्रिविधाः स्थावराः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकाः, अप्कायिकाः, वनस्पतिकायिकाः ॥ सू० ४०॥ _____टीका-'तिविहा ' इत्यादि, मुगमम् , नवरम्-त्रसन्तीति त्रसाः-चलनध
र्माणः, ते तेजोवायूदार त्रसभेदात्रिविधाः। तेजोवायवो गतियोगात्रसा उच्यन्ते । उदाराः-स्थूलाः, त्रसा:-बसनामकर्मोदयवर्तित्वात् , प्राणाः-व्यक्तोन्छवासादि. प्राणयोगात् , गतियोगादेव साः-द्वीन्द्रियादय इति । अथ तद्विपर्यय स्थावरम___ये पूर्वोक्त गत्यादिक पद त्रस जीवों के ही संभवित होते हैं इसलिये अब सूत्रकार त्रस जीवों का निरूपण करते हुए तद्विपरीत स्थावरों का निरूपण करते है-(तिविहा तसा पण्णत्ता) इत्यादि।
सूत्रार्थ-ब्रस जीव तीन प्रकारके कहे गये हैं जैसे तेजस्कायिक, वायुकायिक, और उदार द्वीन्द्रियादिक प्राणी, स्थावर भी तीन प्रकार के कहे गये हैं-पृथिवीकायिक, अपकायिक और वनस्पतिकायिक।
टीकार्थ-"वसन्तीति.बलाः" इस व्युत्पत्तिके अनुसार जो चलनधर्मवाले होते हैं वे त्रस हैं ये त्रस तेजः, वायु, और उदारत्रस, के भेद से तीन प्रकार के है तेजस्कायिक और वायुकायिक ये गतित्रस हैं क्यों कि ये चलनधर्म वाले हैं, उदार नाम स्थूल का है जो स्थूलत्रस हैं वे उदारत्रल है, इन उदारत्रसों के त्रसनामकर्म का उदय रहता है उचास आदि प्राण इनके व्यक्त होते हैं गतित्रस और लब्धित्रस के भेद से त्रसजीव
પૂર્વોક્ત ગતિ આદિ પદોને સદૂભાવ ત્રસજીમાં જ સંભવી શકે છે. તેથી હવે સૂત્રકાર ત્રસ જીવોનું નિરૂપણ કરે છે અને ત્યારબાદ તેમનાથી विपरीत वां स्थान नि३५ ४२ छ-" तिविहा तसा पण्णता" त्याह.
सूत्राथ-सनात्र प्रा२४i -(१) तेयि , (२) वायुयि भने (3) २ हान्द्रियाहि ७३. स्था१२ सपना पY ४२ ४ा छ-(१) पृथ्वीयि४, (२) २५५४यि मने (3) वनस्पतिशायि४.
टी-"बसन्तीति त्रसाः" मा व्युत्पत्ति अनुसार २ ७३ व्यसन या હોય છે, તેમને ત્રસ કહે છે તેજસ્કાયિક, વાયુકાયિક અને ઉદાર ત્રસના ભેદથી તેમના ત્રણ પ્રકાર છે. તેજ કાયિક અને વાયુકાવિક, એ ગતિત્રસ છે, કારણ કે તેઓ ચલન ધર્મવાળા છે ઉદાર એટલે સ્કૂલ-જે સ્થૂલત્રસ છે, તેમને ઉદારત્ર કહે છે.
તે ઉદાર ત્રસેના ત્રણ નામકર્મને ઉદય હોય છે. તેમના ઉવાસ આદિ પ્રાણ વ્યક્ત હોય છે. ત્રસજીવના ગતિગ્રસ અને લબ્ધિત્રસ નામના બે પ્રકાર