________________
सुधा टीका स्था०३३०२ सू० ४१ जीवपदार्थनिरूपणम्
रूपणामाह:- तिविहा' इत्यादि, स्थितिशीलत्वात् स्थावर नामकर्मोदयाच्च स्थावराः । ते पृथिव्यववनस्पति भेदात्त्रिविधाः । शेषं स्पष्टम् ॥ सू० ४० ॥
उक्ताः पृथिव्यादयो जीवपदार्थाः संमति तत्प्रतिपक्षभूतान् जीवपदार्थान् प्ररूपयन्नष्टसूत्रीमाह
५५
मूलम् - तओ अच्छेजा पण्णत्ता, तं जहा - समाए परसे परमाणू १ । एवभभेज्जार, अडज्जार, अगिज्झा४, अणड्डा५, अमज्झाद, अपएसा७, तओ अविभाइमा पण्णत्ता, तं जहासमए पसे परमाणू ॥ सू० ४१ ॥
"
छाया - त्रयोऽच्छेद्याः प्रज्ञप्तास्तद्यथा - समयः प्रदेशः परमाणुः १ । एवमभेद्याः अदाह्याः ३, अग्राह्याः ४, अनद्धः ५, अमध्याः ६, अमदेशाः ७, त्रयोविभाज्याः प्रज्ञप्ताः, तद्यथा-समयः प्रदेशः परमाणुः ८ ॥ मृ० ४१ ॥
दो प्रकार के कहे गये हैं तेजरकायिक और वायुकाधिक जीवों को जो
कहा गया है वह स कैसा कहा गति वाले होने के कारण कहा गया है वैसे तो ये स्थावर ही जीव हैं लब्धित्रस हीन्द्रियादिक जीव हैं स्थावर जीव स्थिति शील होने से और स्थावर नामकर्म के उदयवाले होने से पृथिवीकायिक अपकायिक और वनस्पतिकायिक के तीन स्थावर जीव हैं | ०४० ॥
पृथिवी आदिक जीवपदार्थ कहे अब सूत्रकार अजीव पदार्थों का कथन करते हैं - (तओ अच्छेज्जा पण्णत्ता ) इत्यादि ।
सूत्रार्थ - ये तीन पदार्थ अच्छे कहे गये हैं जैसे- समय, प्रदेश और परमाणु इसी प्रकार से ये अभेद्य १, अदाह्य २, अग्राह्य ३ अनई ४
પડે છે. વાયુકાયિક અને તેજસ્કાયિક જીવેાતે ત્રસ કહેવાનું કારણ એ છે કે તે ગતિવાળા છે આમ તે તેઓ સ્થાવર જીવા જ છે. દ્વીન્દ્રિયાદિ જીવા લબ્ધિત્રસ છે. સ્થાવર જીવે સ્થિતિશીલ હોય છે. પૃથ્વીકાયિક, અકાયિક અને વનસ્પતિકાયિક જીવેા સ્થિતિશીલ હાવાથી તેમને સ્થાવર જીવા કહે છે. સૂ ૪૦ પૃથ્વીકાયિક સ્માદ્વિ જીવપદાર્થોનું નિરૂપણ કરીને હવે સૂત્રકાર અજીવ यहार्थेनुं निइय ४२ छे - " तओ अच्छेज्जा पण्णत्ता त्याहिसूत्रार्थ - आ त्रषु पार्थेने अद्य उद्यां छे - (१) समय, (२) अद्देश भने (3) પરમાણુ એ જ પ્રમાણે આ ત્રણે પદાર્થો અભેદ્ય ૧, અદાહ્ય ૨, અગ્રાહ્ય ૩, અનદ્ધ, ૪
""