________________
२८२
एवं श्रुत्वा वचः पुण्यम् एवं षड्गुणमायाति एवं सङ्कल्प्य सपुष्पं एवं संख्याक्रमं ज्ञात्वा एवं संख्याफलं प्रोक्तं
एवंस जाग्रत् स्वप्न एवं संचिन्त्य मनसा एवं सति तु यो मूढो एवं सति पुनर्नार्या अधिकार
एवं सति शरीरस्थः
एवं सत्यत्र जगति वनितानां एवं सत्यत्र जनने
एवं सत्यत्र भूयश्च एवं सत्यत्र यः कश्चिद् एवं सत्यत्र यो मर्त्यः एवं संध्यां बिनासवी एवं संध्यामुपास्याधा एवं संन्यस्य कर्माणि एवं सप्तविधं स्नानं एवं सप्रार्थ येदेवं ईश्वरं एवं स भगवान् देवो एवं समर्चनं कृत्वा एवं समाचरेद्धीमान् एवं सम्मार्जनं कृत्वा एवं समाहितमनाः प्राणान् एवं समुद्धृते त्वेषामियं एवं संपूज्य देवेशं एवं संपूज्य देवेशं एवं सम्पूज्य देवेशं
एवं संपूज्य देवेशं एवं सम्पूज्य देवेशं
एवं सम्पूज्य देवेशं
एवं सम्पूज्य देवेशं
वृ.गौ. २.५ एवं सम्पूजयित्वा एवं संपूजयेद्देवं
ब्र. या. ३.३१
ब्र.या. २.१५६
भार ९.१०
भार ७.१७
मनु १.५७
मनु ११.२३२
एवं सम्पूज्य देवेशं एवं सम्पूज्य मानस्तु
Jain Education International
कण्व २२०
लोहि ४८४
बृह ९.३१
लोहि ५१२
आंपू ३४३ लोहि ९८ आंपू ५५५ आंपू ५४३
भार ६.१७०
भार ६.१३० मनु ६.९६
भार ५.५१
मनु ९.११६ बृ. या. ७.१०६
वृ हा ५.३३९ वृ हा ५.३८० वृ हा ५.३८८
वृ हा ५.३९३ व् हा ५.५१५ वृ हा ५.५६१
एवं सम्पूजयेद् विष्णु
एवं सम्प्रार्थ्य देवेशं
एवं सुनियताहारा एवं सूर्याभिनिर्मुक्तो
व २.४.८२
मनु १२.११७ एवं स्नातकतां प्राप्तो
व २.६ १०२ वृ हा ६.३२३ बृ.या. ७.१९० भार १९.२७
वृ हा ७.८६ वृ हा ५.४१०
एवं सम्यग् घविर्हुत्वा एवं सम्यग्विधाने
एवं संवत्सरं जप्त्वा एवं सर्वमिदं राजा सह एवं सर्वं जगदिदं
एवं सर्वं विधायेदमिति एवं सर्व स सृष्ट्वेदं एवं सर्वविधिं ज्ञात्वा एवं सर्वानिमान् राजा एवं सर्वासु अवस्थासु एवं सर्वेऽपि तिथयो
एवं सह वसेयुर्वा एवं साधुभिराचीर्णमेव
एवं सिद्धहविषाम्
एवं स्पष्टं पदंन्यास एवस्मिन्नेव तत्पिण्डे एवं स्वभावं ज्ञात्वाऽऽसां एवं हि कपिला राजन् एवं हि तर्पणं कृत्वा एवं हि नामकरणं कर्त्तव्यं एवं हि नाम संस्कारं एवं हि प्रणवं ज्ञात्वा एवं हि मृत्तिकाशौचं एवं हि यः चतुर्वेदी एवं हि विधिना सम्यक् एवं हि विप्राः कथितो
एवं हि शुक्लपक्षादौ एवं हि सर्ववेदानाम्
For Private & Personal Use Only
स्मृति सन्दर्भ
व २.६.११४
वृ हा ५.३४९ वृ हा ५.५६२
व २.४.२८
मनु ३.८७ भार ६.१०८
वृ हा ३.३४०
मनु ७.२१६
वृ.गौ. १.७१ मनु ७.१४२
मनु १.५१
भार ८.१२
मनु ८.४२० वृ.गौ. ३.८८
कण्व २८
मनु ९.१११ शाण्डि १.४४ बौधा १.६.४७
वृ हा ८.२११
व १.२०.६ व्यास २.१
भार ६.८६
आंपू ३९४ मनु ९.१६ वृ.गौ. ९.३३ वृ परा २.२०७
व २.२.३०
वृा २.१०३ ब्र.या. २.१४३
कण्व १२७
वृ.गौ. ४.३१ वृश २.१४१
ल हा ४.७७
य १ २३.४१
वृ.गौ. ४.३०
www.jainelibrary.org