Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
५४८ विप्रश्च सम्माताचार विप्रश्चैव स्वयं कुर्याद् विप्रसंध्याकारकोऽपि विप्रसंध्यारोधनस्य विप्रसंध्याविधातस्य विप्रसेवैव शूद्रस्य विप्रस्तु ब्राह्मणी गत्वा विप्रः स्पृष्टोनिशायाञ्च विप्रः स्पृष्टो निशायां विप्रस्य करणं लक्ष्मी विप्रस्य जातमात्रस्य विप्रस्य त्रिषु वर्णेषु विप्रस्य दक्षिणे कर्णे विप्रस्य दक्षिणे कर्णे विप्रस्य दंड पालाशः विप्रस्य पादग्रहणं विप्रस्य पीतमित्युक्तं विप्रस्य वा पृथक् पंक्ति विप्रः स्वामपरे वे तु विप्रहस्तच्युतैस्तोयै विप्रहस्ते तथा काष्ठे विप्रहस्तेन मंत्रेण स्पर्शन विप्रांश्च भोजयेद् विप्राणामात्मनश्चापि विप्राणी अग्नि होत्रस्य विप्राणां ज्ञानतो ज्यैष्ठ्यं विप्राणां ज्ञानतो ज्यैष्ठ् विप्राणां भोक्तुकामाना विप्राणां भोजनात्पूर्व विप्राणी वेदविदुषां विप्रातिध्यसहमे तु विप्रातिथ्ये कृते राजन् विप्रा निन्दन्ति यज्ञान् च विप्रानुज्ञायतिरपि विप्रानेवार्चयेद्भक्तया
स्मृति सन्दर्भ व परा ८.३०३ विप्रान् निमंत्रयेतच्छ्राद्ध आश्व २४.१५ आश्व १.१६५ विप्रान् मूर्दाभिषिक्तो या १.९१ कण्व २८० विप्राभावे धनाभावे
लोहि ३३८ कण्व २८१ विप्राभ्यनुज्ञया कुर्यात्
आंपू १४४ कण्व २८५ विप्रायद धाच्च
वृहस्पति १० मनु १०.१२३ विप्रायाऽऽचमनार्थ व १.२९.१८ संवर्त १५४ विप्राहिक्षत्रियात्मानो
या १.१५३ यम ६३ विग्रुषोष्टौ क्षिपेदूर्ध्व वाधू ११८ बृ.य. ३.६९ विप्रेणामंत्रितोऽविप्रः वृ परा ८.१८६ कण्व ५८४ विप्रे प्रीणाति तद्वत्स
अ९ कण्व ५०२ विप्रेभ्यः कलशान्
आश्व १०.६१ मनु १०.१० विप्रे मैथुनिनि स्नानं वृ परा ८.२७९ पराशर ७.४० विप्रे संस्थे व्रतादर्वाक् वृ परा ८.२१ वृ परा ८.२९९ विप्रैश्चतुः षष्ठिसंख्यैः कपिल ८८९ भार १५.१२२ विप्रो गर्भाष्टमे वर्षे व्यास १.१९ और ३.३० विप्रो दशाहमासीत
संवर्त ३८ भार १५.११६ विप्रोद्वासनतः पश्चाद कपिल २४७ कपिल ३३९ विप्रो विप्रेण संस्कृष्ट
अंगिरस ८ वृ परा ६.३७ विप्रोविप्रेण संस्पृष्ट आप ५.१४ बृ.गौ. १८.९ विप्रोष्य पादग्रहणमन्वहं मनु २.२१७ ब्र.या. ४.८४ विप्रोष्य स्वजनों वृ परा ८.२ ४१ कपिल २११ विफलं मन्त्रतेजस्स्यात्सत्यं विश्वा १.१०२
व २.३.१५ विभक्तदायानपि बौधा १.५.११४ ब.या. ४.१०४ विभक्तं भ्रातरं दीनं दरिद कपिल ६९५ वृ परा ६.१२९ ।। विभक्तष्वनुज जातो व हा ४.२५१
व्या ३५९ विभक्ताः पुत्रतज्ज्ञातिधन कपिल ७४२ मनु २.१५५ विभक्ता भ्रातरः सर्वे वाधू २१० बृ.गौ. १४.२६ विभक्ताः सह जीवन्तो मनु ९.२१०
आंपू १०७२ विभक्तास्ते खलु तदा लोहि २२८ मनु ९.३३४ विभक्तेषु सुतो जात या २.१२५ बृ.गौ. १७.१८ विभक्त्यैव प्रथमया
कण्व ११२ वृ.गौ. ६.५४ विमजरेन् सुता पित्रोः या २.११९ वृ.गौ. ३.३१ विमति सर्वभूतानि मनु, १२.९९
आंपू १४५ विभागधर्मसन्देहे । नारद १४.३६ बृ.गौ. २१.२६ विभागनिह्नवे शाति या २.१५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636