Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
श्लोकानुक्रमणी
शुल्कस्थानं परिहरन्नकाले शुल्सस्थानं परिहन्नकाले शुक्लस्थानं वणिक् प्राप्तः शुल्कस्थानेषु कुशलाः शुल्के चापि मानवं शुल्केन ये प्रयच्छन्ति
शुल्वस्याथ कुशायामा शुश्रूषकः पंचविधः
शुश्रूषा च तथा नाम कीर्तन
शुश्रूषाऽनुव्रज्या शुश्रूषा ब्राह्मणादीनां
शुश्रूषभिरुपाध्याया शुश्रूषार्थं त्रयणार्थन्तु शुश्रूषित्वा नमस्कृत्वा शुष्ककर्णा निवध्यन्ते शुष्कगव्यं पुरीपं च शुष्कपर्युषितोच्छिष्टं
शुष्कं तृणमयाज्ञिकं शुष्कं पर्युषितादीनि शुष्कमन्नम विप्रस्य शुष्क मांसमयं चान्नं शुष्काणि भुक्त्वा मांसानि शुष्कान्नं गोरसं स्नेहं
शुष्कान् शलाटुकान् शूकरेण हते दद्यान् शूकरे निहते चैव शूद्रकन्यासमुत्पन्नो शूद्रः कालेन शुद्धयेत शूद्रक्षत्रिय विप्राणां शूद्रग्रामे तथन्येको शूद्र कटाग्निना दहेत
शूद्र तु कारयेद्दास्यं शूद्रपाकं द्विजेभ्यश्च शूद्रः प्रव्रजितानांच शूद्रप्रेषणकर्त्तुश्च
मनु ८,४००
नारद ४.१३ नारद ४.१२
मनु ८. ३९८
व १.१९.२४
बौधा १.११.२१
भार १८.११५
नारद ६ . २ वृ हा ८.७९
बौधा १.२.४१
Jain Education International
वृ रा ४.२१६ वृ.गौ. १०.१०० बृ.गौ. १५.७८
आउ ११.५
वृ.गौ. ५.५०
व २.५.५२ संवर्त ३१ बौधा १.५.७९ औ ९.५५
अंगिरस ४६ आप ९.१५ मनु ११.१५६ पराशर ११.१८ आपू १०१५
शाता ६.३४ शाता २.५०
पराशर ११.२१ आंउ ५.११
औ ६.३८ बृ.गौ. १९.३५ बोधा २.२.५९
मनु ८. ४१३
वृ परा ७.६४
या २.२३८ बृ. गौ. १४.२०
शूद्रवेश्मनि विप्रेण क्षीरं शूद्रयां वैश्यात् तु शूद्रवधेन स्त्रीवर्धी शूद्र विट्क्षत्रविप्राणां शूद्रः शुद्ध्ययति हस्तेन
मनु ८.१०४ संवर्त २१
शूद्रश्च पाक रोगी
बृ. या. ४.४९
ब्र. या. ८.१२५
शूद्रश्च रायश्च सदा शूद्रश्चेदागतस्तं कर्माणि बोधा २.३.१७
शूद्रश्चेद् ब्राह्मणी
शूद्रस्तु यस्मिन् वा शूद्रस्तु वृत्तिमाकांक्षन शूद्रस्य तु सवर्णे
शूद्रस्य दासिजः पुत्र शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्यविप्रसंसर्गाज्जात शूद्रस्यापि विशिष्टस्य शूद्रहन्ता च षण्मासं
शूद्रहस्तेनऽश्नीयात् शूद्रांच पादयोः सृष्टा शूद्राणां द्विज शुश्रूषा शूद्राणां नोपवासः शूद्राणां नोपवासः शूद्राणां भाजने भुक्त्वा शूद्राणांमधिकं कुर्याद् शूद्राणाम्यमीषान्तु शूद्राणामार्याधिष्ठितानां शूद्राणां मासिकं कार्य शूद्राणां विधवानां च शूद्राणामपि भोज्यान्ना शूद्रादयोगवं वैश्या शूद्रादायोगवः क्षत्ता शूद्रादीनां तु रुद्राद्या
५६९
बृ. गौ. १४.२५ वृ हा ४.१४६ बौधा १.१०.२५
For Private & Personal Use Only
व १.२१.१
बृ.गौ. १४.५१
मनु १०.१२१
मु ९.१५७ वृ परा ७.३९६
या १.१२०
शंखं १.५
वृ परा ४.२२२
पु ११ औसं ४१
वृ हा ६.११०
ब्र. या. १२.४९
संवर्त ३०
ल हा १.१३
पराशर १.६२
पराशर ११.२६ पराशर ६.४८संवर्त ३२
ल हा २.१३
व्यास ३.५० बोधा १.५.८९
मनु ५.१४० विश्वा २.२७
वृ परा ६.३१७
वृ हा ४.१४८
मनु १०.१२
व_२.१.१७
www.jainelibrary.org
Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636