Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 621
________________ स्मृति सन्दर्भ स्नात शुचिर्धीतवास संवर्त २०७ स्नात्वाऽऽमलक्या नद्यां वृ हा ५.३ ४१ स्नातः संतपणं कृत्वा शंख १३.१७ स्नात्वा यथोक्तं औ ४.१ स्नातः स्नाताय विप्राय वृ परा १०.२५२ स्नात्वा रजस्वला चैव अंगिरस ३५ स्नातस्नानं वा कुर्वीत कण्व १६१ स्नात्वा विधायार्चनं वृ परा ११.३२ स्नातस्य भोत्युत्ते ब्र.या. ८.१२४ स्नात्वा विष्णु समभ्यर्च्य व २.३.१७२ स्नातस्य सार्षपं तैलं या १.२८४ स्नात्वा वै संस्पृशेल्लिङ्गं ब्र.या. १२.५४ स्नाता रजस्वला या पराशर ७.१७ स्नात्वा शुक्लांबरधरः भार ११.५ स्नातुं प्रयान्तं विबुधा कण्व १५३ स्नात्वा शुक्लाम्बरधर वृ हा ३.४१ स्नातृसंचिन्तितं सर्वे वृ परा २.१०१ स्नात्वा शुचिद्विजोवात्र भार १८.९३ स्नात्व ब्र.या. २.१९९ स्नात्वा शुद्ध प्रसन्नात्मा वृ हा ८.२२० स्नात्वाऽक्षततिलै ल हा ४.३२ स्नात्वा शुद्धः शुचौ देशे भार १३.४ स्नात्वाग्निहोत्रजेनैव भार ५.४३ स्नात्वाश्वमेधावभृथे औ ८.२१ स्नात्वाचम्य ततः औ ९.९३ स्नात्वा संकल्प्य विधिना कण्व १४७ स्नात्वा च विधिवत्तत्र संवर्त २११ स्नात्वा सन्तर्प्य ल व्यास १.२१ स्नात्वा तिलोदकं व २.६.३ ४८ स्नात्वा सन्तर्प्य वृ हा ५.३४४ स्नात्वातीरं समागत्य व्या ६८ स्नात्वा सन्तर्प्य वृ हा ६.४४ स्नात्वा तु सूर्यमचिष्य ब्र.या. ८.८३ स्नात्वा संध्यासपर्यादि भार १८.२२ स्नात्वा तेनैव विधिना आपू ४८७ स्नात्वा संपूज्य देवेशं वृ हा २.९३ स्नात्वा त्रिषवणं नित्यं आप ९.३९ स्नात्वा सम्प्राश्य औ ६.४४ स्नात्वा नद्यांतडागे वृ हा ५.५५० स्नात्वा संप्रोक्ष्य पतितां शाण्डि २.६१ स्नात्वा नद्यां विधानेन । वृ हा ७.३०६ स्नात्वा स्नात्वा पुनः अत्रि ५.६२ स्नात्वा नधुकैश्चैव अत्रिस १८४ स्नात्वा स्नात्वा स्पृशेदेनं अत्रि ५.७० मात्या नित्यक्रियां आश्व १२.५ स्नात्वा स्वस्त्ययनं व २.३.१९१ स्नात्वानुपहतः प्यादौ भार ६.१४ स्नात्वैव वाससी बृ. या. ७.३८ स्नात्वाऽपरेनि कुर्वीत व २.३.२० स्नात्वैवं सर्वभूतानि बृ.या. ७.११५ स्नात्वा परेऽनि विधिना वृ हा ७.१४१ स्नापनं तस्य कर्तव्यं या १.२७७ स्नात्वा पीत्वा क्षुते पराशर १२.१७ स्नामन्दैवतैमन्त्रै बृह १०.२ स्नात्वा पीत्वा भुते या १.१९६ स्नान आर्द धरणीञ्चैव वृ हा ६.३५२ स्नात्वा पीत्वा च भुक्त्वा वृ परा ६.३४४ स्नानकर्मव्यशत्तस्तुधौतं व २.६.५३ स्नात्वा पीत्वा जलं वृ हा ६.३७९ स्नानकाले तु संप्राप्ते वृ हा ५.८६ स्नात्वा पीत्वा तथा भुक्त्वा संवर्त २० स्नानतः सर्वकर्माणि आंपू १६५ स्नात्वापीत्वा शतं भार ९.१५ स्नान द्वये नित्यमेव कण्व ५२ स्नात्वा पूर्ववदभ्यर्च्य वृ हा ७.२६४ स्नानदव्याणि च तथा भार ११.२४ स्नात्वा मध्याह्नसमये वृ हा ५.४२७ स्नानपानक्षुतस्पाप भार ४.३८ स्नात्वा मंत्रवदाचम्य ल हा ४.१२ स्नानमन्येषु कुर्वीत वन्य ८.१०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636