Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 622
________________ श्लोकानुक्रमणी स्नानमन्दैवतैः कुर्यात् व्यास ३.८ स्नानवस्त्रेणहस्तेन यो वाधू ९२ स्मानमब्दैवतैर्मन्त्रैः या १.२२ स्नानवस्त्रोपवीतेषु वृ हा ५.२०९ स्नानमात्र त कथितं आप ६७९ स्नानशत्रष्टितोयेन व २.६.१०८ स्नानमूलमिदं ब्राहां आंपू १६६ स्नानसंध्याग्निहोत्रादि कण्व ३२२ स्नानमूलाः क्रियाः सर्वाः वाधू ६९ स्नान सन्ध्याविहीना ब्र.या. १३.२७ स्नानमूलाः क्रियाः सर्वाः वाधू ९७ स्नानहीनो मलाशी बृ.या.. ४.५२ स्नान मौनोपावासेज्या या ३.३१३ स्नानहोमजपातिथ्यं बृ.या. ७.१२७ स्नानकालं च तद्धयान भार ९.४ स्नानचमनपानार्थ शाण्डि ४.१५३ स्नानं कृत्वा प्रारंभेच्च आंपू १६४ स्नानार्थण दयीदनु व २.६.१०३ स्नानं कृत्वावस्त्र वाधू ९५ स्नानादनन्तरं तावद् दक्ष २.१३ स्नानं गोदानिकं कण्व ४२२ स्नानादिकञ्च संप्राप्य लहा ४.२८ स्नानं तौ वरुण शक्ति __व्या १०० स्नानादि कृत कृत्य व हा ३.२४९ स्नानं त्रिषवणं कुर्वान् वृ हा ६.२२९ स्नानाद्याचार कृत्य विष्णु ६४ स्नानं त्रिषवणं चास्य संवर्त १३२ स्नानानि पंच पुण्यानि पराशर १२.९ स्नानं दानं जपंहोम अंगिरस १४ स्नानान्तं पूर्ववत् कृत्वा कात्या २३.१० स्नान दानं जपं होम ___ अत्रिस ३२३ स्नानान्तर देवपूजा वर्णन विष्णु ६५ स्नानं दानं जपो ध्यानं बृ.या. ७.१२८ स्नानार्थ प्रस्थितं विप्रं विश्वा १.८७ स्नानं दानं तपोहोम आए ६.३ स्नानार्थं मृतिका शुद्धा व २.६.१ ३२ स्नान नद्यादिबन्धेषु वृ चरा १०४ स्नानार्थ मृदमानीय ल हा ४.२४ स्नानं नैमितिक ज्ञेयं वाधू ५१ स्नानार्थ विप्रमायान्तं पराशर १२.१२ स्नानं प्रधानं भक्तानां शाण्डि २.१ स्नाना यदि मुंजीत औ ९.५४ स्नानं ब्राहाणसंस्पर्श अत्रिस २८४ स्लाने दाने च दे वृ परा ११.२८७ स्नानमन्तर्जले चैव बृ.या. ७.१६९ स्नाने दाने जपे होमे वाधू २१२ स्नानमब्दैवतैमन्त्रै बृ.या. ६.२९ स्नाने दाने भवेत् ब्र.या. २.१९२ स्नानमब्दैवतैर्मन्य बृ.या. ७.१ स्नाने दीपे तथा दाये व २.६.११८ स्नानमूलाः क्रिया बृ.या. ७.११६ स्नानेनैव भवेच्छुद्धि औ ६.४८ स्नानं मन्त्र तथा संध्या ब्र.या. ८.५६ स्नाननेनैव विशुद्धि व २.६.४८३ स्नानं रजस्वलायास्तु आप ७.१ स्नानोदकाय पाकाय कण्व ६०२ स्नानं वारुणिकं चैव आश्व १.१०८ स्नानोपवासनियम कपिल ५४८ स्नानं सन्ध्या मुक्तकाले विश्वा ३.७५ स्नापनं तस्यकर्त्तव्यं ब्र.या. १०.८ स्नानं सन्ध्यां जपं होमं वाधू २२४ स्नापयित्वा तदा कन्या आप ७.१० स्नानं संध्या जपो आश्व १.३ स्नापयित्वा विधानेन आंपू ७८ स्नानं स्पृष्टेन येन वृ परा ८.३११ स्नानपयेत् पञ्चगव्येन दा १५२ स्नातवस्त्रन्तु निष्पीड्य ल हा ४.५९ स्नापयेत्पञ्चगव्येन व २.७.१०८ स्नातवोचक कुर्याद वाधू ५ स्नापयेइम्पतीः पश्चात् शाता ३.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636