Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 620
________________ श्लोकानुक्रमणी स्त्र्याम्यमात्यौ पुरं राष्ट्र मनु ९.२९४ स्थालीपाकस्य चाऽऽरम्भ आश्व २.१ स्त्र्यालोकालम्भविगम या ३.१५७ स्थाली पाकादथपुनस्त कण्व ५४९ स्थगरं सुरभि यं कात्या १७.५ स्थालैः सह चतुः षष्टि या ३.८५ स्थण्डिलेऽग्नि प्रतिष्ठाप्य वृ हा ५.१६४ स्थाल्यादीनि च पात्राणि आश्व २.६८ स्थण्डिलेऽभ्यर्चेनं वृ हा ५.११२ स्थावरंजङ्गमं श्रेष्ठं बृ.गौ. २०.१६ स्थलगो नार्दवासास्तु वृ परा २,२०६ स्थावरं न्यायमार्गेण लोहि ५४४ स्थलजोद कानि मनु ६.१३ स्थावरा कृमिकोटश्च मनु १२.४२ स्थलस्थेन तु कर्तव्यं व्या ३७५ स्थावरे क्रय दानादिकृत्ये । कपिल ६४० स्थानपालांल्लोकपालान विष्णु १.१६ स्थाविर्ये मोक्षामातिष्ठेत् वृ.गौ. १२.५ स्थानं तपस्विनां यच्च भार १५.५८ स्थितः अस्मि सर्वतः वृ.गौ. १.५८ स्थानं द्विजन्मा विधिवत् वृ परा १२.२५२ स्थितयोः परगोत्रत्वे लोहि २९४ स्थानं वीरासनं सक्त आंउ १२.४ स्थितः हि एकगुणाख्ये वृ.गौ. १.५५ स्थानलाभनिमित्तं हि नारद २.८६ स्थितायां येयमूढ़ा आंपू ४५२ स्थानादन्यत्र वा गच्छन् नारद १९.२७ स्थितो यत्र यथोक्तश्च । वृ परा ३२० स्थानान्तरगते बिम्बे वृ हा ६.४०० स्थितौ तस्याश्च वृ परा ५.३७ स्थानासनफलमवाप्नोति बौधा २.४.२३ स्थित्वापठन् स्मरन् भार १५.६७ स्थानासनाधं विचरेद औ ८.२८ स्थित्वा यथावदाचम्य भार ५.२८ स्थानासनाभ्यां विहरेद मनु ११.२२५ स्थित्वा समाहितमनाः भार १५.६० स्थानासेध कालकृतः नारद १.४२ स्थिरभेष्वर्कसंक्रान्तिहूया आंपू ६४० स्थापयित्वा चरुवह्नौ व २.६.२८२ स्थिरांगं नीरुजं तृप्त वृ परा ५.४ स्थापयित्वा तु भदभक्त्या वृ.गौ. ७.४३ स्थिरांग निरुजं दृप्तं पराशर २.५ स्थापयेत कुम्भमेकातु शाता ५.९ स्थूणाप्ररोहणं यत्साद वृ परा ११.१०२ स्थापयेत्क्षेत्रयध्येषु शाण्डि ३.७८ स्थूल फलस्य तूलस्य भार १५.७४ स्थापयेत्पादहस्तादि शाण्डि ३.८४ स्थूलसूत्रवतामेषा नारद १०.१४ स्थानीय मान्ततस्तस्मि वृ.गौ. ८.८८ स्थूलो वैश्वानरो नित्यं बृ.या. २.९२ स्थापितं प्रथमं पात्र आश्व २३.३८ स्थैर्घ्यं चतुर्थे त्वंगानां या ३.८० स्थाप्या भौमकला युक्तं ब्र.या. १०.७५ स्नपयित्वा चरु तत्र व २.३.७३ स्थाली च प्रोक्षणां दीं आश्व २.१८ स्नपयित्वाचरेत्तत्र व २.४.११६ स्थालीपाकं चाऽऽग्रयणं आश्व ३.१२ स्नातकव्रतलोपे च दिन वाधू १२८ स्थालीपाकं ततः शस्तं ब्र.या. ८.३४१ स्नातकानां तु नित्यं व १.१२.१२ स्थाली पाकं ततो हुत्वा ब्र.या. ८.३२ स्नातकाय सुशीलाय आश्व १५.३ स्थालीपार्क तथा धानं लोहि १३३ स्नातः कृतजप्यस्तदनु शंख १३.९ स्थालीपाकं पशुस्थाने कात्या १७.२५ स्नातं शिष्यं समानीय वृ हा २.११ म्बाला पितृश्राद्ध लोहि १२३ स्नातं शिष्यं समाहूय त हा २.५१ स्वालपाप गृमाश्च .गौ. १५.२३ स्नातं शिष्यं समाहूय वा २.१०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636