Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 628
________________ श्लोकानुक्रमणी ६२३ स्वस्ति गंदादिभिभक्त्या भार ११.४७ स्वादानाद्वर्णसंसर्गात् मनु ८.१७२ स्वस्तिवाचनपूर्वेण वृ हा ६.६४ स्वागुश जपेन्मत्र ब्र.या. ४.१४३ स्वस्ति वाचन पूर्वेण वृ हा ७.२८ स्वादुषं स इति ऋचा वृ हा ८.६६ स्वस्ति वाच्य द्विजैर्नीत प्रजा ४५ स्वादुषं सद इत्युक्त्वा आश्व २३.१०० स्वस्थकाले त्विदं सर्व दक्ष ६.१८ स्वाधीनां कारयेन्नारी शाण्डि ३.१५२ स्वस्थमृत्यु पिता यस्य ब्र.या. ५.२३ स्वाध्यायकाले गमनं शाण्डि ४.१८३ स्वस्थस्य मूढ़ा कुर्वन्ति पराशर ६.५५ स्वाध्यायज्ञानयज्ञाश्च वृ हा ७.२० स्वस्मिन् यस्मागद् वृ परा ६.१७९ । स्वाध्यायतत्परश्शश्वत् शाण्डि ४.२२७ स्वस्य दक्षिणतः कन्या व २.४.४६ स्वाध्यायमभ्यसेत् वृ परा ६.१४० स्वस्य वामेऽञ्जली आश्व २.७१ स्वाध्यायं च यथाशक्ति बृ.या. ७.५८ स्वस्य शाखोक्तदंडा भार १५.१२४ स्वाध्यायं भोजनं होमं ब्र.या. १०.१५५ स्वस्य शाखोदितं प्राण विश्वा ६.३२ स्वाध्यायं श्रावयोत्पित्र्ये मनु ३.२३२ स्वस्यांग्गुष्ठेन्यसे भार ६.७१ स्वाध्यायं श्रावयेदेषां औ ५.६७ स्वस्वगृह्योदितैर्मत्रैः भार १६.१५ स्वाध्यायं श्रावये देषां ब्र.या. ४.१०२ स्वस्वनाम चतुर्थ्यत्त भार ६.११६ स्वाध्याय योगसम्पत्या शाण्डि ५.७१ स्वस्वनाम चतुर्थ्यतं भार ११.६३ स्वाध्यायाधजनाच्चैव बृ.या. १.३१ स्वस्वमंत्रेण सकलान् भार ११.६४ स्वाध्यायध्ययनच्चापि कण्व ४५१ स्वस्वमिनोरुकारेण वृ हा ३.८३ स्वाध्यायाध्ययनं व १.२.२० स्वस्वीकृतश्राद्धतिथि आंपू १०५९ स्वाध्यायाध्यायिनां व १.२६.१५ स्वस्वोक्त वर्णसूत्रेण भार १५.१३५ स्वाध्यायिनं कुलेजातं व १.३.२१ स्वागतेन च यो विप्रं वृ.गौ. ७.३० स्वाध्यायेन व्रतैीमैः मनु २.२८ स्वागतेनलोराजन्नासनेन वृ.गौ. ७.३१ स्वाध्यायेनक्र्येतर्षीन् मनु ३.८१ स्वागतेनाग्नयः प्रीता व्यास ४.११ स्वाध्याये नित्ययुक्तः मनु ३.७५ स्वागतेनाग्नयस्तुष्टा ल हा ४.५७ स्वाध्याये नित्ययुक्तः ___ मनु ६.८ स्वागते स्वस्तिवचने व्या १०९ स्वाध्याये भोजने विप्रः । भार १८.७४ स्वाचान्तः प्रयतोदेव शाण्डि ३.७३ स्वाध्यायैस्तर्पणैश्चैव ब.गौ. १४.५४ स्वाचार्य पूज्य तद्भक्त्या भार ११.१६ स्वाध्यायोत्थं योनिमंतं व १.६.२८ स्वाजातौ विहितास्साद्भि लोहि १६३ स्वानंशान् यदि दास्ते नारद १४.४२ स्वातन्त्र्याद् विप्राणश्यन्ति नारद १४.३० स्वानि कर्माणि कुर्वाणा अत्रिस १२ स्वातन्त्र्येण विनश्यंति वृ परा ६.६० स्वानि कर्माणि कुर्वाणा ___ मनु ८.४२ स्वातं वापी तथा कूप बृ.य. ४.१ स्वाभिप्रायकृतं कर्म आंउं १.१० स्वाती मृगेऽयरौहिण्यां ब्र.या. ८.२१८ स्वाम्यः स्वाभ्यस्तु मनु ९.११८ स्वात्मानमेव चात्मानं वृ परा १२.२८२ स्वामित्वेन सुहृत्वेन शाण्डि ४.३६ .स्वात्मेश्वराय हरये वृ हा ८.२६४ स्वामित्वं च तदाधिक्यं लोहि ७० स्वात् स्वागतंइति ब्र.या. ४.६० स्वामिना स्वामिनं कार्यकाले लोहि ७१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636