Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
६२८
स्मृति सन्दर्भ हीनाट्ग (स्यात्) स्वयं भार १८.१८ हुत्वाऽथ पौरुषसूक्तं वृ हा ५.४५९ हीनांगं व्याधिसंयुक्तं वृ परा ५.३ हुत्वा मार्जयित्वाधैर व २.४.८५ होनांगाततिरिक्तांगान् मनु ४.१ ४१ हुत्वाऽथमूलमंत्रेण वृ हा २.५२ हीनातिरक्तं कर्तव्यं वृ परा ५.७५ हुत्वाऽथ वैष्णवै मंत्र वृहा ६.१२६ हीयते सातियाज्ञानि शाण्डि ५.३५ हुत्वा दत्वा च मुक्त्वा विश्वा ८.८१ हुंकारं ब्राह्मणस्योक्त्वा पराशर ११.४९ हुत्वानुमंत्रणं कुर्यात् औ ३.१०८ हुंकारं ब्राह्मणस्योक्त्वा मनु ११.२०५ हुत्वानुमंत्रणं कुर्यात् ल व्यास २.७६ हुंकारं ब्राह्मणस्योक्त्वा शंख १७.६० हुत्वा पुष्पांजलि
वृहा ५.३३६ हुत भुक् पवनो जीव वृ परा १२.२६१ हुत्वा पुष्पाणि दत्वा च वृ हा ७.३०३ हुतं दत्त तथाजप्तं ब्र.या. २.२९ हुत्वा प्रयताजलि बोधा २.१.४२ हुतशेषमशेषाणां पात्रे व परा ७.२१४ हुत्वाभिषेचनं कुर्य्यान् शाता १.२० हुतशेषं न दातव्यं
व्या २९९ हुत्वा मन्त्रेण जुहुयाइश व २.६.३३५ हुतशेषं प्रदद्यातु
या १.२३६ हुत्वा मंत्रेण साहसं वृ हा ७.२३२ हुतशेषं स्वयं भुक्त्वा वृ हा ५.४६० हुत्वा लाजांस्तथा होमं आशव १५.४१ हुतशेषं हवि प्राश्य वृ हा ५.१७५ हुत्वा वैष्णवेनैव
व हा ७.२०२ हुतशेषं हविश्चाऽऽज्यं आश्व २.७७ हुत्वा व्यातिभि
२.३.१८० हुताग्निहोत्र कृतवैश्वदेव बौधा २.३.२३ हुत्वा सुगन्धि पुष्पाणि वृ हा ५.४८० हुताग्निहोत्रमसीनं
अविसं १ हुत्वा स्त्रिया मुखंतत्र ब्र.या. ८.२८२ हुताग्निहोत्रमासीन
अत्रि १.२ हुवेत्तदाहुतिस्सर्वास्तद्गोत्रा कपिल ३९६ हुताग्निहोत्र विधिवत्
व्या २ हूयते च पुनर्वाभ्यां । विष्णु म ३५ हुतायां सायमा हुत्यां कात्या २१.२ हृतं प्रणष्टं यो दव्यं
या २.१७५ हुताशतप्तं लोहस्य नारद १९.१५ हताधिकारां मलिनां
या १.७० हुताशनवदास्यानि सुस्थि । भार १२.२० हत्कण्ठतालुकाभिश्च
व्या ४९ हुताशनेन संस्पृष्टं पराशर ६.९ हत्तापः कीतिमरण वृ परा २.११८ हुतेन शाम्पते पाप बौधा २.३.६९ हत्वा धनानि दीनानां आंपू २६१ हुत्वाऽऽयं जुहुयात् वृहा ८.२४७ हृदयं गमाभिरभिः व १.३.३३ हुत्वाऽग्नीन् सूर्य देवत्यान् या १.९९ हृदयंगमभिरभिः
व २.३.१०२ हुत्वाग्नौ विधिवतमंत्री . ल व्यास २.८८ हृदय धर्मशास्त्राणि
भार १३.१७ हुत्वाग्नौ विधिवतो. मनु ११.१२० हृदयं सर्वलोकानां वृ.या. ३.१९ हुत्वा चरु घृतयुतं वृ हा ७.१५४ हृदयस्थस्य योगे न शंख ७.१५ हुत्वा जप्त्वा तथा स्तुत्वा शाण्डि ५.५ हृदयस्थे जगन्नाये शाण्डि ४.१९८ हुत्वाऽऽज्यं विधिवत् व परा ११.३०७ हृदयादि चतुर्वर्ण क्रमेणव विश्वा ६.५७ हुत्वा ततः समभ्यर्थ्य व २.३.१९२ हृदयादिषडंगेषु
व हा ३.१८८ हुत्या तु मंत्ररलेन वृ हा ७.३११
७.३११ हृदयादि षडङ्गेषु
हृदयादि षडङ्गेषु व २.६.० हुत्वाऽथ कृष्णवमानं वृ परा ४.१८६ दये दक्षिणाग्निश्च वृपरा ६.११०
या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 631 632 633 634 635 636