Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
श्लोकानुक्रमणी
६१३ सौरमेयी तथा मुद्रा व २.६.९० स्तम्भेषु वेदान् मंत्राश्च वृ हा ५.५०५ सौरभेयी द्विवक्त्रां वृ परा १०.७ स्तुतिभि पुष्कलाभिश्च वृ हा ६.५८ सौरमेयोर्जनलाग्न्योश्च वृ परा ६.२६९ स्तुतिभि पुष्कलाभिश्च वृ हा ७.३३० सौरान मंत्रान् यथोत्साहं ल व्यास २.३४ स्तुतिभि ब्रह्मपूर्वाभिर्य बृ.गौ. २१.१४ सौराष्ट्र देति सूक्तेन वृ हा ५.४६४ स्तुत्वा नत्वा ततः आश्व १.४९ सीरेण चानुवाकेन वृ हा ५.२१३ स्तुवतो दुहिता त्वं वै वौधा २.२.९० सौलभ्याधारणामूलं कण्व ३४३ स्तुवन्ति वेदास्तस्यात्र वृ हा ८.२६६ सौवर्ण पृथिवीदान व परा ११.१५४ स्तुवन्ति सततं ये च बृ.गौ. २२.२७ सौवर्णमाज्यं लाजांश्च वृ हा ५.१ ४७ स्तूयमानं हरिं ध्यात्वा वृ हा ७.७८ सौवर्ण क्षीरपूर्णं तु वृ परा १०.१३१ स्तृतादुपासनात् सोऽयमौपा वृ.गौ. १५.१९ सौवर्ण रजितं तानं ___ भार ११.९ स्तेनः कुनखी भवन्ति व १.२०.४९ सौवर्ण राजतं तानं बृ.या ७.११४ स्तनगायनयोश्चान्नं मनु ४.२१० सौवर्ण राजतं ताम्र ब्र.या. ४.५५ स्तेनः प्रकीर्य केशान् सैध्रकंदौधा २.१.१७ सौवर्णराजताजनां
या १.१८२ स्तेनाः साहसिकाश्चण्डाः नारद २.१३८ सौवर्णाराजताम्या
शंख १३.१४ स्तेनेष्वलभ्यमानेषु नारद १५.२६ सौवर्णरौप्य वासोऽश्म __२.६.४९१ स्तेनोऽनुप्रवेशान्न
व १.१९.२६ सौवर्ण रौप्यमहिणी ब्र.या. ११.१८ स्तेयं कृत्वा सुवर्णस्य वृ परा ८.१०८ सौवर्णानि च पात्राणि व २.६.५०४ स्तेयं कृत्वा सुवर्णस्य संवर्त १२० सौवर्णाच्च प्रसूनात्तु वृ.गौ. ८.७८ स्तोकशः सीरिभि तृ परा ५.१८२ सौवर्णायसतानेषु अत्रिश १५६ स्तोत्रपाटश्च सन्तोष्य शाण्डि ४.१६७ सौवर्णायसतानेषु
अत्रिस १५९ स्तोमवाहीनि भाण्डानि नारद ७.२३ सौवर्णिकस्य वैश्यस्य वृ.गौ. ११.१७ स्त्रवत्यनोकृतं पूर्व बृ.या. २.१४९ सौवर्णेन पात्रेण शंख १३.९ स्त्रिद्देवता मंत्रजपे
भार ७.४९ सौवर्णे राजते वाऽपि आश्व ५.२ स्त्रियः पवित्रं अतुलं बौधा २.२.६३ सौवीरः तिक्तै लवणादि वृ परा ७.२३१ स्त्रियः पवित्रं अतुलं व १.२८..४ सौहार्दाद् वीक्षणाद् वृ हा ६.१६९ स्त्रियम्बिना आकामे ब्र.या. ८.८२ स्कन्दश्चदुग्धेविन्यस्य ब्र.या. १०.८५ स्त्रियं रिरंसुर्दविणं वृ परा ६.२१७ स्कन्धयाः स्पर्शनादश्य शंख १०.१३ स्त्रियं श्वश्वा पतिर्मात्रा वृ परा ७.३४८ स्कंधेन दूराच्च
वृ परा ५.५१ स्त्रियं स्पृशेददेशे य: नारद १३.६५ स्कन्धेनादाय मुशलं मनु ८.३१५ स्त्रियं स्पृशेददेशे मनु ८.३५८ स्कन्धेनाऽऽदाय मुसलं बौधा २.१.१९ स्त्रियश्च यत्र पूज्यंते वृ परा ६.४४ स्तनयिलु वर्षविधुत बौधा १.११.२५ स्त्रियस्तु न बलात्कार्या नारद १९.२५ स्तनयस्तुधियोन्यास भार ६.८४ स्त्रियस्तुष्टा श्रियः व परा ६.४५ स्तनोर बाहु हस्तान वृ परा ११.२० स्त्रियस्सनाथाः कथिताः कपिल ६५३ स्तंभपूजां चतुर्दिक्षु कण्व ६६७ स्त्रियाधनन्तु ये मोहात् अंगिरस ७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636