Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
६१४
स्मृति सन्दर्भ स्त्रियाऽप्यसम्भवे कार्य मनु ८.७० स्त्रीणां शीलाभियोगे नारद २.२१७ स्त्रियामर्तुर्वच कार्य व २.५.१७ स्त्रीणां संक्षिप्तधर्मवर्णनम् विष्णु २५ स्त्रियां तु यद्भवेद्वित्त मनु ९.१९८ स्त्रीणां सर्वक्रियारम्भे ब्र.या. ८.२८९ स्त्रियां तु रोचमानायां मनु ३.६२ स्त्रीणां साक्ष्यं स्त्रियः मनु ८.६८ स्त्रिया म्लेच्छस्य अत्रिस १८२ स्त्रीणां सुखोद्यमक्रूरं मनु २.३३ स्त्रियाश्च पुरुषस्यापि वृ परा ६.४७ स्त्रीणां सौभाग्यतो कात्या १९.६ स्त्रियाताश्चैकवर्णा न ब्र.या. १०.११ स्त्रीद्रव्य वृत्तिकामो
या २.२८४ स्त्रियोऽपि स्युस्तथाभूता वृ परा ७.१६६ स्त्रीधनं तदपत्याना
नारद १४.९ स्त्रियाऽप्येतेन कल्पेन मनु १२.६९ । स्त्रीधनभ्रष्टसर्वस्वा नारद १३.९४ स्त्रियो रत्नान्यथो विद्या मनु २.२ ४० स्त्री धनं च नरेन्द्राणां नारद २.७५ स्त्रियो वृद्धाश्च बालाश्च पराशर ७.३७ स्त्रीधनानि च ये मोहाद् आप ९.२६ स्त्रीकृतान्यप्रमाणानि नारद २.२२ स्त्रीधनानि तु ये मोहाद मनु ३.५२ स्त्रीकृतेषु न विश्वासः शाण्डि ३.१५३ स्त्रीधर्मयोगं तापस्यं मनु १.११४ स्त्रीक्षीरमाजिकं पीत्वा संवर्त १८८ स्त्रीनिषिद्धा शतं दद्यात् या २.२८८ स्त्रीगृहे गोगृहे वाथ वृ.गौ. ७.१२५ स्त्रीपात्र पतिपात्रे तु वृ परा ७.३८३ स्त्रीघातः शुद्ध्यते ऽप्येवं अत्रि स १७० स्त्रीपिण्डं भर्तृपिण्डेन स्त्री जनन्यस्त्रियः सर्वा वृ परा १.३४ स्त्रीपुंसयोस्तु संयोगे
या ३.७२ स्त्रीजाते सर्वकार्येककर्तृत्वा कपिल ४११ स्त्रीपुंसयोस्तु सम्बन्धाद् नारद १३.२ स्त्रीजिताश्चानपत्याश्च वृ परा ८.४१ स्त्रीपुं धर्मो विभागश्च मनु ८.७ स्त्रीजीविते यत् दत्तम् वृ.गौ. ३.२१ स्त्री पुन्नपुंसक चेति वृ परा ३.१६ स्त्रीणामपि पृथक् श्राद्ध वृ परा ७.१३३ स्त्रीबालवृद्धातुराणामन्येषां शाण्डि १.२४ स्त्रीणामप्यर्चनीयः वृ हा ८.८० स्त्रीबालोन्मत्त वृद्धानां मनु ९.२३० स्त्रीणामष्टगुणः कामो वृ परा ६.५३ स्त्रीभिः भर्तृवच कार्य या १.७७
मनु ५.७२ स्त्रीमि हास्य कामजल्पं वृ हा ६.२०७ स्त्रीणामाजन्मशर्मार्थं वृ परा ६.१७ स्त्रीमध मांस लवण वृ हा ४.१७६ स्त्रीणामुद्वाह एको वै वृ परा ६.१७८ स्त्रीमुखं च सदा शुद्धं वृ परा ६.३३७ स्त्रीणायेमकशफोष्ट्रीणां वृ परा ६.३१९ स्त्रीयदा बालभावेन औ ९.१०१ स्त्रीणां कुरुते श्राद्ध व्या ११२ स्त्रीवृद्धबालकितव
या २.७२ स्त्रीणां च बाल वृद्धानां वृ परा ८.७५ स्त्रीशूदपतितांश्चैव बृ.या. ७.१४७ स्त्रीणां च बाल-वृद्धानां वृ परा ८.९२ स्त्रीशूद्र पतिनानां
शंख १८.१३ स्त्रीणां चूड़ान्न आदानात् पराशर ३.२४ स्त्री शूद विट् क्षत्र बधो या ३.२३६ स्त्रीणां चैव तु शूदाणां देवल ६१ स्त्रीशूदस्य तु शुद्ध्यर्थं पराशर १२.४ स्त्रीणां तु साक्षिणः स्त्रिय व १ १६.२४ स्त्रीष्वनन्तरजातासु
मनु १०.६ स्त्रीणां रजस्वलानां यम ५६ स्त्रीषु रात्री बहिग्रामा
नारद ९.१ स्त्रीणां रजस्वलानां वृ.या. ३.६४ स्त्रीसंपर्कादिकं सर्व वृ.वा. ५.२
जी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636