Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
६२०
स्वकर्म्मणा च वृषभै स्वकार्याय पुरा प्रोक्तां
स्वकाले सायमाहुल्या स्वकीयशाखिनो मुख्य स्वकीयदेवताध्यानं पूजा स्व कुलं नरकं याति स्वगुरु पूजयत्येवमुप स्वगृह्येोक्तविधानेन स्वगृह्यक्तविधानेन स्वगोत्रनाम शर्माहं स्वगोत्रनामशर्मेति
स्वगोत्रं भोजयेद्यस्तु स्वगोत्रम्मुख्यतो ज्ञेयं स्वगोत्रागतपुत्रस्य स्वगोत्राद्ग्रश्यते नारी स्वगोत्राद् भ्रश्यते नारी
स्वगोत्रा सुभगानारी स्वगोत्रिणां सपिण्डानां स्वगोत्रिणो स्वान्यभ्रात्रे स्वगोत्री स्वसुताश्चैव स्वगोत्रे प्रवरेभिन्ने स्वगोत्रैककृतं भूमिदानं स्वगोत्रो वान्यगोत्र स्वग्रामज्ञातिसामन्तादाया स्वर्ग्यञ्च दशभिर्युक्तं स्वच्छन्दतः प्रदेयानि स्वच्छन्दं विधवागामि स्वच्छं सुशीतलं
स्वजनस्यार्थे यदि स्वजनैः ज्ञातिभिस्सद्भिः स्वजनै दूषितः सद्भि
स्वजातवुत्तमो दण्ड स्वजातिजायागमने स्वजातिमुद्वहेत् कन्यां स्वजातीपुरुषा जाता
Jain Education International
आप ८.१६
आंपू ३७१ कात्या २७.७
प्रजा ७२ कपिल ६७० ब्र. या. ८. १६४
विश्वा १.३७
वृ हा ६.१०३
वृ हा ६.१९६ भार ६.१११
ब्र. या. ४.७६
वृ परा ७.११३ कपिल ५०३
कण्व ७३१ लिखित २६
कपिल ४१०
प्रजा ५७ कपिल ४८४
कपिल ४१५
ब्र. या. १२.५६
व्या १६२
लोहि ५१८.
दा १४१
कपिल ५००
वृपरा २.११७ आंपू १०८८
या २.२३७
भार १४.४३ वा.१.१६.३२
लोहि ६०३ कपिल ८६२
या २.२८९
शाता ५.३६
वृ परा ६.३३
मार १६.३७
स्वजात्याति क्रमे पुंसामुक्तं स्वजीवनप्रकारं यो बाल्ये स्वज्ञानं हृदि सर्वेषां स्वत आत्मनि देवेश स्वतन्त्रांवातिहासा
स्वतंत्रा सर्व एवैते स्वतंत्रोऽपि हि यत्कार्य
स्वदक्षिणश्रुतिन्यस्य ब्रह्म स्वदत्तांपरदन्तां वा
स्वदत्तां परदत्तां वा स्वदारे यस्य संतोष
स्मृति सन्दर्भ नारद १३.७० आंपू १०५२ पु २३ शाण्डि ४.८०
व लोहि ६७९
नारद २.३४
नारद २.३६ शाण्डि २.९
अ ९२
स्वदासमिच्छेद् यं स्वदितमिति पित्र्येषु
स्वदेशघातिनो ये स्युस्तथा
For Private & Personal Use Only
वृ.गौ. ६.१२६
व्यास ४.४
नारद ६.४०
व १.३.६३
नारद १८.६७ विष्णु ३
या २.२५५
बृ.या. २.५५ शंख ७.१७ नारद ३.१
स्वदेश पण्याच्च
स्वदेशपण्ये तु शतं स्वदेहमरणिं कृत्वा
स्वदेहमरणि कृत्वा स्वद्रव्यं यत्र विस्रम्भान् स्वधरात्यन्तिके देशे स्वधर्मेण अर्जितायान्नम् स्वधर्मेण यथा नृणां स्वधर्मो राज्ञ पालनं स्वधर्मो विजयस्तस्य स्वधाकारेण निनयेत् स्वधानिनयनादेव मन्त्र स्वधा पितृभ्य इत्यन्नं स्वधा वर्जन्यभानेवमेक स्वधावाचन लोपो ऽस्ति स्वधाशब्दं पितृस्थाने स्वधाऽस्त्वित्येव तं स्वघोच्यतामिति ब्रूयादृस्तु वृ परा ७.२७६
व्यास ३.१८
ब्र. या. ५.८ आंपू ७८८ मनु ३.२५२
भार ९५.९१
स्वनाभिसदृशं ज्ञेयं स्वनामग्रहणेशिष्य स्वपल्यानीतसद्दीव
वृ परा १२.४३
वृ.गौ. ६.३३
ल हा ७.१९
व १.१९.१
मनु १०.११९
कात्या १३.१३
लोहि ४२८
आश्व १.१२९
ब्र.या. ८.२३ कपलि २४६
www.jainelibrary.org
Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636