Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 616
________________ श्लोकानुक्रमणी सूनिहस्ताच्च गोमांस सून्यादीनां चतुर्णां च पर्णोऽसीतिष् क्रमं सूपशाकान्वित कृत्वा सूपान्नं कृसरान्नं सूपेन परमान्नेन सूर्यक्षेत्रेदशैतेषां मंत्राणां सूर्यमण्डल पर्यन्तं : सूर्यमण्डल यवराशि सूर्यमध्यस्थि सोमस्तस्य सूर्यमुदयास्तमये न सूर्यश्वमेति मंत्रेणं सूर्यः सोमो महीपुत्र सूर्येस्यान्तर्गत सूक्ष्मं सूर्यस्याभिमुखो जप्त्वा सूर्यस्यास्थमयात्पूर्व सूर्यस्योदयनं प्राप्यं सूर्योदयनं प्राप्य सूर्याचन्द्रमसोः प्रील्यै सूर्यादीनां तु कर्तृत्व सूर्याभ्युदितः सूर्याभि सूर्यायेदं नममेति ! सूर्ये कन्यागते कूर्याच्छाद्धं सूर्येण ह्यभिनिमुक्तः सूर्येन्दुपप्लवे यद्वै सूर्यो न इति सूक्तेन सूर्योषधतारेश नक्षत्र सूर्यकोटिप्रतीकाशं सूर्य्यराशिनिपातेन सूर्य्यश्वमेति मंत्रेण सूर्यास्ते तर्पयित्वा सूर्येऽस्तशैलम प्राप्ते सृजते आत्मनात्मान सृजेद्वाचा नरेमालां सृष्टमात्रो जगत्सर्व Jain Education International वृ परा ८.१८९ वृ परा २४६ सृष्ट्युत्पतिवर्णनम् सेकद्वारं पिधानां च सेचनं प्रोक्षणे नस्तो सेतुकेदारमर्यादा सेतुबन्ध पथे भिक्षां सेतुस्तु द्विविधो ज्ञेयं सेनापति बलाध्यक्षौ सेनापते सूत्रवत सेनेशवैनतेयादि सेवकाश्चपि विप्राणां सेवेक पूर्व संध्यायाः सेवेतेमांस्तु नियमान् सेवेनैः कुसुमैर्दिव्यै सेव्यमानस्य यत्पापं सेव्यमानोऽप्सरसंधै सैकोद्दिष्टं दैवहीनं मनु १२.१०० सैनापत्यं च राज्यं सैषा भ्रूणहत्या एवैषा सोऽग्नि र्भवति वायुश्च व १.५.९ मनु ७.७ व १.१.१७ सोङ्कारं ब्राह्मणो ब्रूयान्न वृ परा १०.२८९ सोकारया वै गायत्र्या सोङ्कारां चैव गायत्री सोचेत मनसा नित्यं वृ परा ७.२४५ कण्व ३६५ अत्रि ३५८ मनु २.२२६ बृ.गौ. १९.१९ आस्व १.५६ भार ६.१०७ सोत्तरीयं च कौपीनं सोत्तरीयं त्रयं वाऽपि सोतरोऽनुत्तरश्चैव सोदकं च कमण्डलुम् सोदकान् द्विगुणं श्रुग्नान् सोदकाभ्यां पवित्राभ्यां सोदकुम्भं प्रदद्यात्तु हा ३.३७० आप २.७ व २.३.११३ व २.३.७२ सोदकुम्भस्य नान्द्याश्च सोदर्या विभजेरंस्तं सोsध्वनः पारमाप्नोति सोऽनुभूयासुखोदर्कान् सोऽपनीय समस्तानि ब्र. या. ८.३०० कण्व ७६४ वृ हा ५.३९२ कण्व ३३६ भार ७.५१ कपिल ९२८ कपिल ९२८ विष्णु ५१ बौधा २.३.३७ वृ परा २.३७ या १.२९६ वृ.या. २.१६ वृ हा ४.४८ भार ६.९ अत्रि ४.७ बृ.या. ८.४१ भार ४.३० कण्व ३२ कात्या ९.१ विष्णु म २० शाण्डि ४.२४२ बृ. गौ. १५.१८ ६११ विष्णु १ वृ परा ५.१६९ कण्व ७७५ नारद १२.१ पराशर १२.५९ नारद १२.१५ मनु ७.१८९ वृ हा ४.९९ For Private & Personal Use Only वृ हा ६.४२० बृ. या. ४.६१ भार ६.१० मनु २.१७५ व २.३.१६ बृ.गौ. १४.६४ वृ परा १०.२८ प्रजा १८९ वृ परा २.३९ बौधा १.५.१०४ व २.६.४८ वृ हा ५.४३ नारद १.४ बौधा १.३.४ वृ परा ७.१९० आश्व २.२८ वृ हा ६.१४७ आंपू २६६ मनु ९.२१२ शंख ७.३१ मनु १२.१८ वृ परा ४.१०२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636