Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
६१० सुस्नातस्तु प्रकुर्वीत सुस्निग्धकण्ठास्ताल सुस्निग्धनीलकुटिल सुस्निग्धनीलकेशान्तं सुस्निग्ध शादलश्यामं सुदोमंत्रवन्तश्च सुद्यम्पायसान्नंच सूक्तं रौद्र च सौम्यंच सूक्तस्तोत्रजपेत्युक्त्वा . सूक्तानि वैष्णवान्येव सूक्तेन विष्णुविधिना सुक्षेत्रे वापयेद्वीजं सूक्ष्मतां चान्ववेक्षेत सूक्ष्मधर्मार्थतत्वज्ञः सूक्ष्मं तत् गुह्य सूक्ष्मेभ्योऽपि प्रंसगेभ्य
स्मृति सन्दर्भ ल हा १.२६ सूतके त समुत्पन्ने लघुयम ७५ शाण्डि ४.१६९ सूतकेन न लिप्येत बृ.या. ४.२१ वृ हा ५.२०३ सूतके मृतके चैव
अत्रि ५.३५ व २.३.११६ सूतके मृतके चैव
दक्ष ६.११ वृ हा ३.२५४ सूतके मृतके चैव
बृ.या. ४.१८ व २.४.४१ सूतके मृतके चैव
व २.६.४६६ व २.६.२६५ सूतके मृतके वापि
वाधू १३२ वृ परा ११.२८५ सूतके मृतके वाऽपि वृ हा ८.१०६
व्या २५४ सूतके मृतके होममने व २.४.१०४ वृ हा ५.५६४ सूतके मृतशौचे वा वृ परा ८.४२ वृ पुरा ४.१ ४२ सूतके वर्तमानेऽपि वृ.गौ. ३.५५ पराशर १.५६ सूतकेषु यदा विप्रो अंगिरस ५९
मनु ६.६५ सूतके समनुप्राप्ते ___व्या । _कण्व ४०० सूतके सूतकं स्पृष्ट्वा अत्रि ५.३२ बृह ११.३१ सूतके सूतकं स्पष्ट्वा अत्रि ५.२५
मनु ९.५ सूतश्च मागधश्चोभौ नारद १३.११५ - नारद १.३५ सूतस्वीकरणे याऽऽरांत्सिथता आंपू ३९०
भार १५.९९ सूताद्याः प्रतिलोमास्तु नारद १३.१११ वृ.गौ, ५.४३ सूतानामश्वसारथ्य मनु १०.४७ विश्वा ८.२९ सूतिकाद्यैस्तु भुक्तानि व २.६.५०५ दक्ष ६.१ सूतिप्रजननस्थानयुग्मं E. मतिपजननस्थानयग्मं
आंप ३८E प्रजा १७२ सूतिप्रजननस्थानापन्न । आंपू ३८५ आंपू १६९ सूते तेन स्पर्शः गोत्रिणस्तु ब्र.या. १२.१० अत्रि ५.३६ सूतैश्च वैष्णवैर्मन्त्रैः वहा ४.१३०
दा ६३ सूत्याशौचे मृताशौचे ___ आंपू ४५ __ आंपू ५० सूत्रकार्पासकिण्वानां मनु ८.३२६
आंपू २७४ सूत्रमं वाविधं शस्तं भार २.३६ अत्रि स ९३ सूत्र प्रसाद्ययामायां
भार २.७६ वृ परा ८.२२१ सूत्र यत्तद्भवेन्मध्यं
भार २.२७ व्या २२९ सूत्रस्यैव भवेन्मन्त्रः
आंपू ५६ संवर्त २४ सूत्राणां (शिं) क्षया
कण्व ४७० वृ परा ८.५९ सूत्राणि च ततः प्राज्ञैः भार २.२८ कात्या २४.१ सूत्रेण ग्रथितं सूच्या विश्वा १.८९ कात्या २४.४ सूत्रोदितान् मयीत्यादान् आश्व १०.२५ आंउ ८.१९ सूनिकस्य नृपायान्तु
औसं १५
सूचनात्स्वधरस्यैव सूचीसुतीक्ष्णतृणिमि सूतकद्वयसंप्राप्तौ नित्य सूतकं तु प्रवक्ष्यामि सूतकादिनिमित्तेन सूतकादिषु सर्वेषु सूतकाद् द्विगुणं शावं सूतकांतरितं श्राद्धं सूतकान्ते पुनः प्राप्त सूतकान्ते शून्यतिथि सूतकान्नमधर्माय सूतकान्नं द्विजो भुक्त्वा सूतकान्नं नवश्राद्ध सूतकान्नं नवश्राद्ध सूतकाशौचयोरुक्तः सूतके कर्मणां त्यागः सूतके च प्रवासे वा सूतके तु यदा विप्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636