Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 600
________________ श्लोकानुक्रमणी सर्पविप्रहतानां च लिखित ६६ सर्वत्र त्रिपदा ज्ञेया वृ परा ४.१०० सर्पहत्वा माषमात्रं औ ९.१०३ सर्वत्र दानग्रहणे औ ९.१०९ सर्व एव विकर्मस्था मनु ९.२१४ सवत्रं दृष्ट्वा देवेशं शाण्डि २.७६ सर्व एवाभिषिक्तस्य व १.१५.१७ सवत्र धर्मोमध्यस्थ कदाचित् कपिल ७४८ सर्वकण्टक पापिष्ठं मनु ९.२९२ सर्वत्र प्रावशन्तो ये व परा ८.९१ सर्व कर्मणां चैवाऽऽरम्भेषु बौधा २.४.५ सर्वत्र मार्जनं कर्म बृ.या. ७.१७९ सर्वकर्म निवृत्तिर्वा शाण्डि ५.२१ सर्वत्रारम्भदिवसे उपवासो व २.६.४२३ सर्वकर्मसु चाप्येवं शुभा कपिल ८४ सर्वत्राऽज्यं प्रशस्तं वृ हा ५.५६५ सर्व कर्मेदमायत्तं मनु ७.२०५ सर्वत्रापि च वतन्ते कण्व २०१ सर्वकामप्रदत्वाच्च वृ हा ३.२९८ सर्वत्राप्रतिहतगुरुवाक्यो बौधा १.२.२१ सर्वकामप्रदं नृणामायुर वृ हा ३.१७८ सर्वत्रावैष्णावान् विप्रान् वृ हा ६.१ ४९ सर्वकामफला वृक्षा नद्यः अत्रिस ३.१८ सर्वत्रैवं विजनीयात् आपू ८०५ सर्वकामसमृद्धात्मा वृ परा १०.४१ सर्वत्रैवं समाख्याता आंपू ६९३ सर्वकामसमृद्ध्यर्थं भार १.१९ सर्वत्रैवं हृदाध्यायन् भार ७.८७ सर्वकामा स्त्रियो वाऽपि बृ.गौ. २१.३२ सर्वत्रैवाविशेषेण कुर्वीत लोहि ७ सर्वकालं हिते सर्वे वृ.गौ. ९.११ सर्वत्रोंरमुच्चार्य व्या २६८ सर्वकालं हि सर्वेषाम् वृ.गौ. ६.२० सर्वथा दत्ततनयः क्योज्येष्ठ कपिल ६८५ सर्वकृत्यं संध्ययैव कण्व १९९ सर्वथाऽनुष्ठितं सिद्ध भार १३.२ सर्वक्रतुस्वरूपश्च सर्व कपिल ८७६ सर्वथाऽन्नं यदा न वृ परा ७.३०१ सर्वक्रतूनां सम्पति धर्म कपिल ५६४ सर्वथैव योन्यास्तास्तेषु कपिल ५४२ सर्वखल्यादिका श्वादि तथा कपिल १४२ सर्वधाचमनं तद्धि नामकं कण्व ११७ सर्वगन्धोदकैस्तीर्थ दृ परा १०.२५४ सर्वदा दूर विध्वस्त वृ हा ७.३३५ सर्वज्ञातिमहाबन्धुजनमृत्या कपिल ५५९ सर्वदानमथं ब्रह्म या १.२१२ सर्वतः प्रतिगृह्णीयाद् मनु १०.१०२ सर्वदानानि सर्वेश्च कपिल ४२७ सर्वतश्चाधिपत्ये ब्र.या. ३.३६ सर्वदानेष्वभय दान महत्व विष्णु ९२ सर्वतीर्थतटात्पुण्याद अत्रि ५.६४ सर्वदा भगवद्धयानं शाण्डि १.५७ सर्वतीर्थानि पुण्यानि शंख ८.१३ सर्वदा सर्वसंवृद्धो आंपू ६०० सर्वतीर्थान्युपस्पृश्य अत्रिस ४ सर्वदुखसमुत्थानाद् बृ.या. २.१२० सर्वतीर्थान्युपस्पृश्य व्या सर्वदुखःहरः श्रीमान् वृ हा ३.४४ सर्वतीर्थाभिषेकं तु वृ परा २.७२ सर्वदेवपदस्पृष्टतद् कण्व ६५६ सर्वं तु समवेक्ष्येदं मनु २.८. सर्वदैवं समाख्यातो आंपू ४३८ सर्वतेजोमयी दोषा वृ.गौ. ९.२७ सर्वद्वाराणि संयम्य बृ.या. २.३९ सव” धर्मषड्भागो मनु ८.३०४ सर्वधर्मज्ञः धर्माङ्ग धर्मयोने विष्णु १.५४ सवळ्धुरं पुरोहितं बौधा १.१०.७ सर्वधर्मार्थत्त्वज्ञ दक्ष १.१ सर्वत्र जीवनं रक्षेज्जीवन् शंख १७.६४ सर्वधर्मोत्तराः पुण्या वृ.गौ. १.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636