Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
श्लोकानुक्रमणी
सामन्ता वा सनग्रामा
सामन्ताश्चेन्मृषा ब्रूयुः सामभिश्चापराह्णे वै
सामर्थ्येन तु या नारी
सामवेदेन चोद्गाता सामवेदे स विज्ञेयो
सामस्वरण मन्त्र च
या २.१५५
मनु ८.२६३
बृह ९.१०४
कपिल १९२ बृ.गौ. २२.२६
वृ परा ३.२१
आश्व ४.१३
सामाद्युपायसाध्यत्वाच्चतु सामानाधिकरण्यत्वात् सामान्यनारी बुद्ध्या वै सामान्य द्रव्य प्रसभ हरणात् सामान्यधीते प्रीणाति
सामान्यपि पठन् सामान्यमस्वतंत्र त्वमेषां
सामान्यमिदमित्येवं सामान्यं याचितं न्यास सामान्याचमानार्थ्याणं
सामान्यामृतमित्येवं सामान्यार्थ समुत्थाने सामाह मृत्थिमित्याद्यैः सामुद्रययश्च समुद्रेषु सामुद्रशुल्को वरं सा मृतापि गतैकत्वं
सा मृतापि हि पत्यै सामेषु दुःखितानां च साम्ना दानेन भेदेन सांवत्सरिकमाप्तैश्च साम्यं कण्टकतस्तस्य साम्यं लक्ष्मीवर प्रोक्तं सायमागतमतिथिं सायमादि प्रातरन्तेमकं सायंकाले तु विप्राणां सायंकाले समस्तं
सायं तु त्रिमुहूर्तः सायंत्वन्नस्य सिद्धस्य
Jain Education International
नारद १.१२
वृ हा ३.६५ कपिल ७२८
या २.२३३
औ ३.४४
कात्या १४.१०
नारद ६.४
भार १८.६१
दक्ष ३.१७
भार ११.३१
मार ११.२९
या २.१२३
वृ परा ६.६५ विष्णु १.१४ बौधा १.१०.१५
ब्र. या. ७.१० दा ३६
वृ परा ६.३६१ मनु ७.९९८ मनु ७.८० आंपू ५८१
वृ हा ३.७८
व १.८.४ कात्या १८.१ ल हा ६.१२ आश्व १.६६
प्रजा १५७
मनु ३.१२९
सायं प्रातञ्च जुहुयाद् सायं प्रातः तु ये सन्ध्याम् सायं प्रातः द्विज संध्यां सायं प्रातः द्विजातीनाम सायं प्रातद्विजातीनाम सायं प्रातर्द्दिवा सन्ध्यां सायं प्रातर्यदशनीयं सायंप्रातर्होमकाले धर्म सायं प्रातः वैश्वदेव सायं प्रातश्च जुहुयात् सायं प्रातश्च जुहुयात् सायं प्रातश्चरेद् भैक्षं सायं प्रातः सदा संध्यां सायं प्रातः सदासंध्यां सायं प्रातस्तस्य
६०५
शंख ५.१४ वृ.गौ. ४.१८
औ १.१६
लहा ४.६९ संवर्त १२
For Private & Personal Use Only
वृ.गौ. १०.१०७ बौधा २.३.१४ लोहि ४०
कात्या १३.१०
वृ परा १२.९८
ल हा ४.४ ल हा ३.६ बौधा २.४.२०
भार ६.१८०
कण्व ५५१
संवर्त ११
अत्रिस ६३
कण्व ३६३
सायं प्रातस्तु भिक्षेत सायं प्रातस्तु यः संध्यां सायं प्रातस्ततो नित्यं सायं प्रातस्त्वहोरात्र सायं प्रातः हुताशाः च सायं भानोरस्तमयाद् सायं मंत्रवदाचम्य सायं संध्यां तथोपास्य सायं संध्यामुपस्थाय सायाह्न सूर्यमालोक्य सायाहूने समनुप्राप्ते सायाने समनुप्राप्ते
वृ हा ५.३४७
सायुज्यनाम (मि) कां मुक्ति कण्व ४६७ सारंगशम्बरवाहंक
प्रजा १३८
लोहि ५३१
नारद १.६
सारण्डा तत्र भूदानं ग्रहदानं सारस्तु व्यवहाराणां सारस्वतानि दौर्गाणि सारासारं च भाण्डानां सारूप्यमीश्वरस्याऽऽशु सार्वकालिकधर्मोऽयं
वृ परा ३.३
मनु ९.३३१
वृ हा ७.३१९
कण्व ८५
आप ९.४१
वृ.गौ. २.१८ विश्वा ७.१८
ल हा ४.१७
भार ६.१५८
बौधा २.२६ विश्वा ७.४
नारा ९.८
www.jainelibrary.org
Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636