Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
६०६
स्मृति सन्दर्भ सार्द्ध स यज्ञ सद्ध्यानं व हा ३.११६ सा सर्वसाधारणतो
कण्व ४०५ सार्थज्ञानं सुसन्यास व २.७.१८ सासस्य कृष्णपक्षादौ व १.२३.४० सार्थ समुदं संन्यासं वृ हा ३.५३ सा सुवर्णधरा धेनुः अत्रिस ३.२२ सार्वभौतिकमन्नाद्यं दक्ष २.३१ सा सूये चैव हृदये
बृह ९.१०० सार्ववर्णिकमन्नाद्य मनु ३.२ ४४ सा स्त्रीगर्मिणीप्रोक्ता ब्र.या. ८.१३४ सावधानो भवेद्भक्त्या शाण्डि ४.२१ साहसस्तेयपारुष्य
या २.१२ सा विज्ञातेति विख्याता कपिल ५२९ साहसे वर्तमान यु यो मनु ८.३४६ सावित्रन्तु जपेत्वत्र व २.६.४७३ साहसेषु च सर्वेषु नारद २.१६८ सावित्रं नादिकेतश्च कण्व ५२८ साहसेषु च सर्वेषु
मनु ८.७२ सावित्रश्च जयन्तश्च । वृ परा २.१९१ साहसेषु य एवोक्तास्त्रिषु नारद १५.२० सावित्रान् शांतिहोमांश्च । मनु ४.१५० सा हि परगामिनी
व १.१३.२१ सावित्रीजाप्यानिरतः शंख १२.३० सिंह कर्कटयोर्मध्ये
आंपू ९१७ सावित्रीञ्च जपेन्नित्यं संवर्त १३३ सिंह युक्तेन यानेन वृ.गौ, ७.१०७ सावित्रीञ्च यथाशक्ति वृ.गौ. ८.५९ सिंह व्याघ्र महानाग वृ हा ६.१६४ सावित्रीपतिता व्राता ब्र.या. ८.९७ सिंहव्याघ्रवराहोष्ट्रमृग व २.३.१६५ सावित्री परितः पूज्या वृ हा ७.९७ सिंहव्याघ्रादयोऽऽरण्यां वृ पर ११.१२७ सावित्रीमात्रसारैस्तु __आंउ ४.५ सिंहस्कन्धानुरूपांसं वृ हा ३.२५५ सावित्री च जपेत
व १.२०.५ सिंहस्कन्धानुरूपांसं व हा ३.३५५ साविर्वीच जपेन्नित्यं मनु ११.२२६ सिकतावस्त्रवर्मास्थि
व २.६.२५ सावित्री मंत्ररत्लञ्च वृ हा ३.२७५ सिकतोपरि दातव्या वृ परा ११.२ ४९ सावित्रीमात्रसारोऽपि मनु २.११८ सिक्तावलोकये दन्तं वृ.हौ. ८.७२ सावित्री यो न जानाति बृ.या. ४.७६ सिच्यमानेन तोयेन वृ परा २.१८० सावित्री वा जपेद् विद्वान् ल व्यास २.१९ सिंचेद् दूर्वारसं तस्य आश्व ४.६ सावित्री वित्पुत्रौ व २.३.६० सितरक्त सुवर्णागि
भार ७.२६ सावित्री वै जपेत् ल व्यास २.२८ सितवस्त्रधरः शान्तो व परा १०.९६ सावित्री व्याहृती
आंउ १२.३ सितवस्त्र युगच्छन्नं परा १०.८९ सावित्री शतरुद्रीयं औ ३.८५ सितार्दवाससा युक्ता
प्रजा ६१ सावित्र्यष्टसहसं तु व १.२७.१८ सिताऽसिता कद्रनीलाः बृह ९.१६८ सावित्र्यादीन् दशाऽऽज्येन आश्व १२.८. सिद्धवते ब्राह्मणस्यैव लोहि १६६ सावित्र्या वाऽपि शुद्ध्येते वृ हा ६.२१४ सिद्धिर्भवति वा नेति शाण्डि १.९२ सावित्र्यश्चापि गायत्र्या पराशर ८.१२ सिद्धान्तानां च सर्वेषां बृ.या. १.६ सावित्र्याश्चैव माहात्म्यं बृह ९.४० सिद्धान्तानां तु सर्वेषां बृ.या. २.१३ सा वै पुत्रैस्तदुद्भूत आंपू २०५ सिद्धापि नात्र विशय लोहि ४६६ साशीति पणसाहस्री या १.३६६ सिद्धाब्रह्मर्षयश्चैव वृ.गौ. १०.२८ सा संध्या वृषली . ब्र.या. २.४५ सिद्धा मंत्रा द्विजेन्द्रस्य वृ परा ११.१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636