Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 603
________________ ५९८ ५मृति सन्दर्भ सर्वाण्यन्यानि दानानि कपिल ५०१ सर्वासामेकपतीनामेका मनु ९.१८३ सर्वाण्यपि च वित्तानि व परा १२.६० सर्वासामेव जातीनां । संवर्त १४३ सर्वाण्यसभावितानि विश्वा ३.५३ सर्वासामेव योगेन शंख १०.९ सर्वाण्यापि कृतान्ये आंपू ६२४ सर्वासा देवपत्नीनां लोहि ६४८ सर्वाण्येतानि शिष्टानां आंपू ८४२ सर्वास्मादन्नमुद्धृत्य कात्या ३.१३ सर्वातिथ्यन्तुः यः कुर्यात् वृ.गौ. ६.८३ सर्वे कण्टकिनः पुण्या लहा ४.९ सर्वातिथ्यन्तु यः कुर्यात् वृ.गौ. ६.७९ सर्वेऽक्षयान्ता निचया कात्या २२.८ सर्वात्मा कथ्यते बृह ९.८९ सर्वेण तु प्रयत्लेन मनु ७.७१ सर्वाद्यन्तेषु सत्रेषु आंपू १७० सर्वेतस्यादृता धर्मा मनु २.२३४ सर्वान कामान वाप्नोति वृ हा ७.२७२ सर्वे तु नरके यान्ति व २.४.३७ सर्वान् रसानपोहेत मनु १०.८६ सर्वे तु वशमायन्ति भार १२.४१ सर्वानिलांस्तथा खानि वृ परा १२.२५१ सर्वे ते पुत्रिका प्रोक्ता ब्र.या. ४.२३ सर्वान् कामानवाप्नोति वृ परा ११.२८९ सर्वे ते प्रत्यवसिता यम ३ सर्वान् कामानवाप्नोति वृ हा ५.४६१ सर्वेधर्मा धर्मपल्या लोहि १०२ सर्वान् कामानवाप्नोति वृ हा ५.५१८ सर्वे धर्मास्स एवस्था कपिल ८७७ सर्वान् कामानवाप्नोति वृ हा ७.२३४ सर्वेन्द्रियसमाहारो पु २१ सर्वान्केशान्समुच्छ्रित्य बृ.या. ४.१७ सर्वेन्द्रियैरपि सदा योगो शाण्डि ४.२०७ सर्वान् केशान् समुद्धृत्य यम ७४ सर्वेन्द्रियैरपि सदा योगो शाण्डि ५.१८ सर्वान्केशान्समुद्धृत्य लघुयम ५४ सर्वेऽपि क्रमशस्त्वेते मनु ६.८८ सर्वान् पणान् तान्स्वीकृत्य कपिल ८५७ सर्वेऽपि भगवान्मंत्रा वृ हा ५.१९० सर्वान्परित्यजेदर्थान् मनु ४.१७ सर्वेप्रस्रवणाः पुण्या शंख ८.१४ सर्वान् पितृगणान् ब्र.या. २.२०७ सर्वे ब्रह्म वदिष्यान्ति वाधू १८१ सर्वान् मुंजीत नरकान् वृ परा ६.२९२ सर्वे ब्रह्मसमारोप्य ब्र.या. १०.९२ सर्वाभरणसंयुक्तां होम भार १२.६ सर्वेभ्यश्चैव देवेभ्यो वृ हा ८.७० सर्वाभिरंगुष्ठयोगेन श्रौत्रे शाण्डि २.३२ सर्वेभ्यःस्मातकर्मभ्यः कपिल २७८ सर्वाभ्यो देवताभ्यश्ये भार ६.१२२ । सर्वे मिलित्वा कुर्वन्ति कपिल ४७३ सर्वायास विनिर्मुक्तैः व्या २६९ सर्वे मेषादिशब्दास्ते कण्व ४७ सौरभपरित्यागो __सर्वे विप्रहतानां च लघुशंख ३५ सर्वार्थ पादश्य हरश्च वृ परा १२.८३ सर्वे वेदा यत्पद बृ.या. २.३७ सर्वार्थो वेदगर्भस्थः वृ हा ३.४६ सर्वे शिलोच्चयाः सर्वो व १.२२.७ सर्वावयवसम्पूर्ण वृ परा ६.३४ सर्वेश्च वैष्णवै वृ हा ८.२ ४८ सर्वावयवसंपूर्णा ध्याता बृ.या. ४.३२ सर्वेश्च वैष्णवै वृ हा ५.१३९ सर्वावस्थासु नारीणां व्यास २.५४ सर्वे श्रद्धावसाने च ब्र.या. ३.६९ सर्वावस्थोऽपि यो ब्र.या. ६.४ सर्वेषान्तु प्रदानानां वृ.गौ. ११.२८ सर्वसिद्धिप्रदा नृणां वृ हा ३.९७ सर्वेषामपि चैतेषं मनु १२.८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636