Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
५७६
श्रुत्वा स्पृष्ट्वा च दृष्टा श्रुत्वेमानृषयो धर्मान् श्रुत्वैतत् नारदो वाक्य श्रुत्वैतद् याज्ञवल्क्योऽपि
श्रुत्वैतानृषयो धर्मान् श्रुत्वैतानृषयो धर्मान्
श्रुत्वैवं मुनयो धर्म श्रूयतामाहिताग्नेस्तु श्रूयमाणं हि नारीणां
श्रेणिनैगमपाषण्डि
श्रेणिषु श्रेणिपुरुषाः श्रेण्यादिषु च सर्वेषु श्रेयश्च लभते सोऽपि
श्रेयसः श्रेयसोऽलाभे
श्रेयसा सुखदुःखाभ्यां श्रेयसी कथिता सद्भि श्रेयः सुगुरुवद्वृत्ति श्रेयसो न भवेदेव तस्मान् श्रेष्ठामध्याः कनिष्ठा श्रेणीतटस्था पितरो
श्रोतव्यः स तु वा कृष्ण श्रोतियाय वाऽग्रं
श्रोतियायैव देयानि
श्रोतुकामाः परं गुण्यम् श्रोत्रञ्च यशश्चैष श्रोतद्वयं च हृदयं श्रोत्रद्वयं च हृदये संस्पृशे श्रोत्रं त्वक् चक्षुषी श्रोत्रियं व्याधितार्त्तो श्रोत्रियं सुभगां गाञ्च श्रोत्रियः श्रोत्रियं साधुं श्रोत्रियस्यास्य तज्जग्धि श्रीत्रियस्य कदर्यस्य श्रीत्रियाद्या वचनतः श्रोत्रियाध्यापको भूत्वा
Jain Education International
मनु २.९८
या ३.३२८
विष्णुम ९५
या ३.३३४
मनु ५.१ अत्रिस ३९६
ल हा ७.१४
बृ.गौ. २०.२
व्या ३५३
या २.१९५
नारद २.१३२
नारद २.१३३
बृ. या. १.३६
मनु ९.१८४
या ३.१७१
लोहि ४७४ औ ३.२४ कपिल ८७३
भार ५.२४
वृ. गौ. १०.५० वृ.गौ. १.४
बौधा २.३.१८
मनु ३.१२८ वृ. गौ. १.१२
ब्र. या. ८.४०
भार ४.३७
विश्वा २.४६ मनु २.९० मनु ८.३९५
कात्या १९.९
मनु ८.३९३ लोहि ३३९
मनु ४.२२४ नारद २.१३५ शाण्डि ३.४०
श्रोत्रियाय कुलीनाय श्रोत्रियाय दरिद्राय श्रोत्रियाय दरिद्राय श्रोत्रियाय प्रयच्छन् श्रोत्रियाय महीं दत्वा यो श्रोत्रियायाऽऽगताय भागं श्रोत्रियायेव देयानि
श्रोत्रियास्तापसावृद्धा श्रोत्रियास्तापसा वृद्धा श्रोतिये तूपसपन्ने
श्रोत्रियेभ्यः परं नास्ति
श्रोत्रियो रूपवान् शीलवान् श्रोत्रे चक्षुभ्रवोर्मध्ये श्रोत्रे नासाक्षिणी बद्ध्वा श्रौतं महर्षिभि प्रोक्तं श्रौतमेव विशिष्टं
श्रौतः स्मार्त क्रिया कुर्यान्न श्रौतस्मार्त्तक्रिया हेतो
श्रौतस्मार्तीनि कर्माणि श्रौतहोमे दशावृत्ति श्रतग्निहोत्रसंस्कार श्रोताग्नौ लोकिकेचापि श्रीतेन विधिना चक्रं श्रीतेनैव च मार्गेण श्रीतेनैव हरिं देवं श्रीतैश्च स्मार्तमंत्रैश्च श्लक्ष्णनासं रक्तगंड श्लाघयन्ती स्वासामर्थ्यं श्लेष्म रक्तसुरामांससर्पि श्लेष्मातकं कोविदारं
श्लेष्मातककरंजाक्ष श्लेष्मातकस्य छायायां श्लेष्माश्रु वान्धवै श्लेष्माश्रु बान्धवैर्मुक्तं श्लेष्मौजसस्तावदेव
स्मृति सन्दर्भ संवर्त ४९
वृ.गौ. ६. १६२
वृ.गौ. ३.३८ वृ.गौ. ६.३२ वृ.गौ. ६.१०२
व १.११.४
व १.३.९
या २.७१ नारद २.१३७
मनु ५.८१
वृ.गौ. ७.१३३ व १.१६.२३
For Private & Personal Use Only
बृ.या. ५.१० विश्वा १.७७
वृ हा ८.२
वृ हा ८.७७
भार १६.५१
या १.३१४
भार १८.३४ विश्वा ३.६६ पराशर ५.१४
ल व्यास २.५३
वृ हा ८.९९३
वृ हा ७.२९६
वृ हा ८.७५
परा ७.३७८
वृ हा ३.२२४ शाण्डि ३.१४७
भार १४.४२ व २.६.१७७ भार १५.१३६ औ ३.७३
कात्या २२.९
या ३.११
या ३.१०७
www.jainelibrary.org
Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636