Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
श्लोकानुक्रमणी सकामानां प्रियंगृष्टि सकामायां तु कन्यायां सकामास्वनुलोमासु सकामेन सकामाया सकारे सूतकं विद्याद्वकारे स काल कुतपोनाम
सकाशात्तु तथा पश्चात् सकाशाद् वासुदेवस्य स किन्नः धार्यते प्राणो सकीटकं स सुगंध स कुर्चाक्षतवलयम सकृच्च ब्राह्मणः प्राश्य सकृज्जप्त्वास्य पीनीयं सकृज्जप्त्वाऽस्यवामीयं सकृज्जप्त्वाऽस्यवामीयं सकृज्जलं तु प्रणवेनां सकृत् कष्णोति यो
मनु ११.२५१
व १.२६.७
विश्वा २.४८ वृ हा ३.२८८
औ ८.३०
या १.६५
सकृत् पापापनोदार्थ सकृत् प्रदीयते कन्या सकृत्प्रसिञ्चन्त्युदकं सकृत्याहूय कन्यां तु
या ३.५ नारद १३.४०
सकृत् सकृत् त्वपोदत्वा वृ परा ७.२६३
सकृदप्यष्टकादीनि
कात्या २६.१५
मनु ९.४७
नारद १३.२८
बृ.या. ४.४५
वृ हा ३.४८ बौधा १.५.२२ आंपू ७८६
व २.४.११३ असि २९६
अत्रिस २०१
सकृदंशी निपतति
सकृदंशो निपतति सदावर्तयेद्यस्तु सर्व सकृदुच्चरणान्नृणां सकृदुभयं शूद्रस्य सकृदेवेति तज्जामितयां सकृद्गच्छेत् स्त्रियं सकृद्विगुणगोमूत्र
सकृद्भुक्ता तु या नारी
सकृदभुक्ता तु या नारी सकृद् (कृषि) भूवाचक सकृद्भोजन संयुक्त
Jain Education International
वृ परा १०.८६ नारद १३.७२ या २.२९१
बौधा १.११.७
व्या ९८
ब्र. या. ४.६ लोहि ४९६
वृ परा १०.११० वृ परा १२.२२९
भार १४.४१
भर ७.८२ वृ परा ८.२६४ अत्रि २.५
पराशर १०.२६
वृ हा ३.२९४ वृ हा ७.३१२
५८१
नारद १३.८९
तु आश्व २.५४
या ३.२३१
संवर्त १६२ वृ.गौ. ५.९९
बृ.गौ. १८.४९ वृ.गौ. ७.७२ बौधा २.१.३६
सकृद्वा गर्भाधानाद् सक्तुलाजान्न हो सखि भार्या कुमारीषु सखिभार्य्यं कुमारीञ्च स गच्छति तम् अध्वानम् गच्छेदक्षिणामूर्ति स गच्छेद्विसदनं सेव्य स गर्दभं पशुमालभेत
स गर्भो दीयतेऽन्यस्मै सगुणे निर्गुणश्चासौ स गुरुर्यः क्रियाकृत्वा स गुरुर्यः क्रियां कृत्वा सगृह्णतद्विजश्रेष्ठोः सगोत्रज्ञातिदायादसामन्त सगोत्रदत्ततनयकलंत्र सगोत्रनामशर्माहं भौ सगोत्रश्चेदयंत्वत्रतनयः सगोत्रस्त्रीप्रसंगेन
सगोत्राद्भ्रश्यते नारी सगोत्रांचेदमत्योप सगोत्रेणेतरेणापि तावुभौ सगोत्रेभ्यो विशेषेण दद्यात्
सगोत्रेष्वथवा कार्यो सगोत्यसंमतः सूनुर्य सगौरसर्षपै क्षौमं सघृतं यावकं प्राश्य सघृता सयवाश्चापि स घोषो ब्राह्मणैः कर्तुं संकरापात्रकृत्यासु संकरे जातयस्त्वेताः सङ्कर्षणोथ प्रद्युम्नो संकलीकरणे चात्र
संकल्पञ्च विधाने
संकल्पमूलः कामो वै संकल्पं तद्द्वयंचापि
For Private & Personal Use Only
देवल ५२ विष्णु म ५२ शंख ३.१
ब्र. या. ८.६५
भार ७.४८
लोहि ४८३ कपिल ६३७
भार ६.२१
कपिल ६९२
शाता ५.३३
लघुयम ७८ बौधा २.१४६
लोहि १७१
कपिल ५०८
आंपू ३०५
आंपू ४२७
या १.१८७
अत्रिस २६८ वृ परा ११.६८
आपू ८१९
मनु ११.१२६
मनु १०.४० बृ.या. २.१०२
आंपू १६८ कपिल ३०४
मनु २.३ कण्व १५८
www.jainelibrary.org
Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636