Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
५८०
स्मृति सन्दर्भ संविशेत्तूर्य्यघोषण
या १.३३१ संस्पर्शे भेद-भिल्लानां वृ परा ८.३१६ सशंका वालभावे तु दक्षु ४.११ संस्पृशद्वै शिरस्तद्वद्
औ २.२२ संशयस्थासतु ये केचिन् नारद १९.१ संस्पृष्टं तद्भवेत्सूत्र भार १५.४२ संशये न तु भोक्तव्यं आंउ २.३ संस्पृष्टं नैव शुद्ध्यते शंख १६.२ संशयोऽतीव सुमहान् वर्त्तते कपिल ५ संस्मृत्य दुपदा देवी वृ परा २.१३७ संशुद्धः कर्षको येन वृ परा ५.१५७ संस्थितस्यानपत्याय मनु ९.१९० संशोधयेत् प्रतिदिनं वृ हा ८.८८ संस्थिते च संचारो बौधा १.७.१७ संशोध्य तण्डुलान वृ हा ८.१०८ संहताभि त्र्यंगुलिभि कात्या १.६ संशोध्य त्रिविधं मार्ग मनु ७.१८५ संहताङ्गलिना तोयं गृहीत्वा वाधू २३ संश्राव्य सर्वदा सर्वैः सर्व कपिल ८५० संहतान्योधयेद्ल्पान् मनु ७.१९१ संसक्तपदविन्यासः कात्या २८.५ संहत्य तिसृमि पूर्वमास्य दक्ष २.१५ संसक्तमूलो य शम्या कात्या ७.३ संहति अहं जगत सर्वम् वृ.गौ. १.६३ संसर्ग कुरुते मूढ़ लोहि ३६ संहीयते तयैवेति
कण्व २०४ संसर्ग यदि गच्छेच्चेद् अत्रिस २७३ सः अनुपूर्वेण यातीमान् वृ.गौ. ४.४९ संसर्ग वर्जयेद्यतात् वृ परा ८.८ सः अन्तरात्म देहवताम् वृ.गौ. ५.१८ संसर्गस्तु तथा तेषां वृ हा ६.२१० स आत्मा चैव यज्ञश्च या ३.१२० संसर्गहोमो याक्तु ___ लोहि ११६ स एको निश्चलीभूत वृ परा १२.३०९ संसर्गी पञ्चमो ज्ञेयस्त बृ.या. ४.२३ स एव कर्मचण्डाल
आंपू ६२६ संसारगमनं चैव त्रिविधं मनु १.११७ स एव कृतकृतयो हि
कण्व १० संसृष्टा भ्रातरो यत्र आश्व २४.७ स एव नियमस्त्याज्यो पराशर ६.५६ संसृष्टिनस्तु संसृष्टी या २.१ ४१ स एव नियमो ग्राह्यो पराशर ६.५७ संसृष्टिनां तु यो माग नारद १४.२३ स एव पितृकृत्येषु
आंपू ४३० संसेव्य चाश्रमान् विप्रो संवर्त १०६ स एवमेवाहरहर बौधा २.४.३० संस्कार प्रथम प्रोक्तो __ व २.७.१६ स एव सर्वं कथितः निग्रहा कपिल ४६२ संस्कारहीने च मृते शाखा ६.३३ स एव हेयोद्दिष्टस्य लिखित ३६ संस्कारा अतिपोरन् कात्या २५.१७ स एवानृतवादी स्यात् वृ परा ८.८३ संस्कारान्ते च विप्राणां देवल १३ स एष द्विपिताद्विगोत्रश्च बौधा २.२.२१ संस्कारा पंचकर्तव्या वृ हा ५.६१ स कन्यायाः प्रदानेन संवर्त ६२ संस्कारा पुरुषस्थते कात्या २६.१४ सकर्पूरं च ताम्बूलं व २.६.१८२ संस्कार्यः पुरषो वाऽपि आश्व १६.१
वृ हा ७.२७८ संस्कुर्यात्साग्निना आश्व १.५३
ब्र.या. ७.४२ संस्कृत स्यादब्राह्मण कण्व २३१ स कानीनः पुनरपि स्व लोहि १९४ संस्कृत्याथ पितृव्यस्य कण्व ७८३ स काम स्वर्गमाप्नोति अत्रिस ३३९ संस्थाप्य कलशाभ्यां भार १५.८२ सकामां कामयमानः व १.१.३३ संस्थाप्य जलसंस्कार भार ११.७१ सकामां दूषयंस्तुल्यो मनु ८.३६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636