Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
५६८
स्मृति सन्दर्भ शुद्धं नितं च सिद्धं च शाण्डि ४.२३३ शुद्ध्येद्विप्रोदशाहेन
मनु ५.८३ शुद्धं न्यापेन संप्राप्तं शाण्डि ४.७८ शुन्नकं विड्वराहं
भार ५.१७ शुद्धं सत्वेन सुस्पष्ट कपिल ४५४ शुनकोपहते पात्रे हैमे व २.६.५०६ शुद्धमन्नमविप्रस्य
आप ८.५ शुनः शेपो वै यूपेन व १.१७.३३ शुद्धमृण्मणिसंप्रोता भार १५.३७ शुना घ्रातावलीढस्य पराशर ५.६ शुद्धयते चाम्यता ब्र.या. १२.४१ शनां च पतितानां च
मनु ३.९२ शुद्धयते द्विचतुर्मासै ब्र.या. १३.१ शुना च ब्राह्मी दृष्टा पराशर ५.७ शुद्धवत्योथ कूष्मांड्य वृ परा ७.२४६ शुना चैव तु संस्पृष्टः अत्रिस ७३ शुद्धः शौर्येकचितो . वृ परा ६.१९५ शुना चैव तु संस्पृष्टः अत्रिस ८१ शुद्धसत्वगुणोपेतं
वृ हा २.५ शुना दष्टस्तु यो विप्रो बौधा १.५.१ ४६ शुद्धसत्वं दूरगर्व
आंपू ५९० शुना पुष्पवती स्पृष्टा दा १५४ शुद्धः सन्नेव कुर्वीतं
आंपू ४४ शुना स्मृष्टिरस्पृश्य कण्व ६२२ शुद्धस्फटिक संकाशं वृ परा १२.२३४ शुनो घ्राणावलीढस्य वृ परा ८.२७४ शुद्धस्वर्णमयैरत्नैः भार १२.२९ शुनोच्छिष्टं द्विजो
औ ९.४६ शुद्धाभ श्चतुर्थेऽहनि व २.५.२६ शुनोपहतः सचेलोऽवगाहेत बौधा १.५.१ ४३ शुद्धाभर्तुश्चतुर्थेऽह्नि शंख १६.१७ शुन्धन्तां पितरः प्रोक्ष्य आंपू ८५२ शूद्धावगाहनं कृत्वा शाण्डि २.२८ शुभकर्मकरा होते चत्वारः नारद ६.२३ शुद्धास्त्री चैव शुदश्च ब्र.या. ८.५५ शुभकर्मकृतं चान्नं
कण्व ७८५ शुद्धि प्रकथिता सद् कण्व १३७ शुभदन्ती सुरूपौ च वृ परा १०.१६० शुद्धिं कुर्यात्सदा विद्वान शाण्डि ३.५८ शुभमेखलया युक्तं वृ परा ११.७१ शुद्धिं न ये प्रयच्छंति
का १२ शुभस्य अयि अशुभस्य वृ.गौ. २.३ ४ शुद्धमात्मैशरणं बुद्धि लोहि १५२ शुभा पुष्पवती स्पृष्टा संवर्त १८१ शुद्धिमिच्छता मातापित्रो व १.४.१९ शुभाशुकृतं सर्वं प्राप्नोतीह वृ.गौ. ८.२ शुद्धिभिरमीषां तु वृ परा १३२ शुभाशुभक्रियार्थं च आश्व २.७६ शुद्धेषु व्यवहारेषु शुद्धिं नारद १.७१ शुभाशुभफलं कर्म
मनु १२.३ शुद्धोदकैस्समापूर्य नारा ६.४ शुभ मूहुर्ते विमले
व २.३.४२ शुद्धो भवेन्नचेत्तूष्णीं लोहि १५९ शुभे पात्रे च शुद्धानं व २.३.१२२ शुद्धो यस्तद् व्रतं
औ ९.६४ शुभेः वरे वरेण्यहि वृ परा २.२१ शुद्ध्यते द्विजो दशाहेन औ ६.३४ शुभेऽनि शुभलग्ने । व २. ७.७ शुद्ध्यत्यावर्तितं पश्चाद् शंख १६.३ शुभैः भुक्ता फलैरन्यैः वृ परा १०.१५९ शुद्ध्यर्थ चात्मनो आश्व १.११६ शुभ्रवस्त्रैश्च सम्वेष्टच व २.७.३५ शुद्ध्यर्थमष्टमे चैव पराशर ४.११ शुभ्रसंभयलांगूला वृ परा १०.५७ शुद्ध्यासनं समाधाय शाण्डि ४.२०१ शुभ्राणि हाणि वृ परा १२.७१ शुद्ध्येत कारुहस्तस्थं . वृ परा ६.३३६ शुभ्रेणैव मृदा पश्चाद् वृ हा २.५७ शुद्ध्यदशुचिनः स्वान्तस्त वृ परा २.१४६ शुल्कं गृहीत्वा पण्यस्त्री नारद ७.२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636